पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हू. ७५, म ३ ] प्रथम भण्डलम् १४ स्कन्द्र० अथ-शब्द आनम्तयें । असोऽध्यनन्तरम् । अत परमित्यर्थ । ते तब है अरस्तम । असि अपेरविशयेन कारणभूत शरीरस्थिविदेदोर्वा अशितपीतस्य रसस्यातिशयेन कर्तते ! है अमे ! वेवस्तम ! मेधाविद्यम प्रियम् वोचेम स्तुतिलक्षणम् मन इत्याशास्महे चिर सम्भजनीय वा ॥ २ ॥ वेङ्कट असवरिष्ठ अमे! प्राज्ञतम प्रियम् बोचम स्तोत्र भजनीयम् ॥ २ ॥ ¹x मुगल० हे अनिरस्तम अतिदायेनाङ्गनादिगुणयुक्त ' वैधस्तम! अविशयेन मेधात्रिन् ' अ | अथ अनन्तरम् ते तुभ्यम् सानसि सम्भजनोयम् प्रियम् प्रीतिकरम् ब्रह्म स्तोत्रम् वोचम सत्तारो भूयास्म ॥ २ ॥ करते॑ जा॒ामिर्जना॑ना॒ामने॒ को द॒ाश्व॑ध्वरः । को ह॒ कस्मिन्नासे तिः ॥ ३ ॥ क ] ते॒। जा॒मि । जना॑नाम् । अग्ने॑ | क| दाशुऽअंवर | क | इ॒ | कस्मि॑न् । असि॒श्रुत ॥३॥ ६ स्कन्द्र० क ते तव नानि शाति' जमानाम् वनमानाना मध्ये | देशों को दायवर दतावर पूर्वमपि कृतयाग इत्यर्थ बह जायें। को वा साकाङ्क्षत्वात् मिय इति राध्यशेष | कस्मिन् वा यजमान आस श्रित आश्विोऽसि । कसय 'झाति स्तोपकार' प्रियो या साधितो येन निस्कोऽयज्ञ नागच्छसीति आगमननिलम्वनापासम्भोऽयम् ॥ ३ ॥ चेट धु कसो वा तद इसपज्ञ श्रीराशीएसवम् असि की शशी वा माहिती भवसि ॥ 4 ॥ मुझल० हे अन जनानाम् मनुष्याणांमध्ये ते सबक जानि को दन्धुत्व सर्वगुणैरधिकोऽसि । वयानुरूपो बन्धुनीखोति भाव को दान्वर यो मत सो स्प समर्थ कोपि नास्तीत्यर्थ | क ह स्त्र कथम्भूत | त्वम् ईध्यप इति सर्व शास इत्पथे । कस्मिन् स्थाने शिव आथित ऑसे चर्तसे तरस्थानमपि म केनचित् शायते । अस्माभि मासदृष्टिमि " कयमुपटग्धम्य इत्यति प्रशस्वजे ॥ ३ ॥ त्वं आमिर्जना॑ना॒ामग्ने॑ मि॒त्रो अ॑सि प्रि॒यः । सस्वा मार्सेभ्य॒ ईडच॑ः ॥ ४ ॥ त्वम्। जामि । जना॑नाम्। अझै | मि॒त्र | अति | प्रिय [स| सखिभ्य | ईयं ॥ ४ ॥ एकन्द्र० लम् जामि जनानाम् शाविः सर्वमनमानानाम् अस्मत्र अति मित्रच असि, बिग, ससाघ सिन्य प्ठ चतुष्पा सखीनार इंडप स्तुत्य ॥ ४ ॥ चेटवम् तु जनानाम् अने। "प्रियम् मित्र" भवसि । मसा" मान्य ॥ स्वोयम् ॥ मुद्र० हे वाचनरूपोऽप्यनुहा सर्वांनानाम् जानिधु भागे ॥ ५वज्ञानम 1. नाशिकु २ नाहित... मि६ जान भत्रि ७ मध्ये मध्ये अ ८८.वि. १. रियो भ 1 otrkiriş ſa. 11. 1. 2t 1 WEE ३५145 मुझे