पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ७४; मै १ ] प्रथमै मण्डलम् ५४५ वेङ्कट० यः इन्द्रोषु सङ्गच्छनासु शत्रुभूशासु मजासु पुराणः अरक्षन् ग्रशनानाय गृह मझम्', तस्मै मन्त्रं बोचेम ॥ २ ॥ मुद्गल० पूर्व्यः चिरन्तनः यः अग्निः नीहितीषु वधकारिणीषु कृष्टिषु अनुभूसासु भजासु संजम्मानानु सद्गवासु सतीषु दाशुषे दवषि वृत्तवते यजमानाय गयम् धनम् अरदान् रक्षति सस्मै मन्त्र वोचेम इति पूर्वेण सम्बन्धः ॥ २॥ उ॒त नु॑वन्तु ज॒न्तव॒ उद॒मिधृ॑त्र॒हाज॑नि । धन॑जयो रणैरणे ॥ ३ ॥ उ॒त । ब्र॒न॒न्तु । ज॒न्तवः॑ । उत् । अ॒ग्निः । वृ॒त्र॒ऽहा ।‘अजनि॒ । ध॒न॒मूऽज॒यः । रणे॑ऽरणे ॥ ३ ॥ स्कन्द० उत शब्दोऽप्यर्थे । अपि असदीयः ॠरन्तु मन्त्रमग्नये | जन्तवः जायमानत्याज्जन्तवः पुन्ना छदाभिनेताः । अस्मदीयाः पुत्रा अपि सुचन्तु इत्येवदावासद इत्यर्थः । अनिः अपि वृत्रहा भरमच्छण इन्द्रा उत् अजनि ऊच जायताम् । अस्मयज्ञेषु दीप्यतामित्यर्थः । धनश्य धनानां जेता रणेरणे* सर्वसङ्ग्रामेषु ॥ ३ ॥ t बेङ्कट० कामसेनं ऋतुषन्तु मनुष्याः' । उत्, अनि अरण्योः अतः सदा युद्धे युद्धे धनस्य जेता' ॥ ३ ॥ मुनल० अभिः उत् अजनि भरण्योः सकाशादुखः उन अनन्तरम् जन्तवः जनाः सर्वेः वन्तु वमन स्तुवन्तु । कीडशोऽग्निः | साइनाणामावरकाण शत्रूण हन्छा रणेरणे सर्वेषु सङ्ग्रामेषु धनजयः धांजेता ॥ ३ ॥ यस्य॑ दू॒तो असि॒ क्षये॒ धेपि॑ ह॒व्याने॑ वी॒तये॑ । द॒स्मत् कृ॒णोष्य॑ध्व॒रम् ॥ ४ ॥ यस्य॑। द्रुतः॥ असि॑। क्षये॑। वेषि॑ । ह॒ज्यानि॑ । वी॒तये॑ । द॒स्मत् । कृ॒णोति॑ । अ॒व॒रम् ॥ १४ ॥ रफन्द्र० यस्य यजमानस्य दूतः असि भवलि क्षये गृहे च प बेटिः कान्त्यर्थः । कामपसे । हव्यानि बीतये भक्षणाय भवितुमिच्छसीत्यर्थः । दरनन् दसि दर्शनशनयोः इत्यसे तत्रूपम् दर्शनीय च कृणोपि अध्वरम् ॥ ४ ॥ मेङ्कट० यस्य दूतः भवसि | गृहे कामयसे च व्यानि भशनाय । यस च यज्ञं दर्शनीय करोपि ॥ मुगल० हूं अग्ने ! यस्य यजमानस्य शंबे वैषयजनलणे गृहे देवानाम् दूतः श्यम् असि भवसि । यस चइय्यानरोडासादोन हवीपि वीतये देवानां भक्षमाय यदि गमपति यस्य घ अध्वरम् पशम् दरमत् सनीषम् कृणोषि करोपि । 'तमिन् मुहम्पम्' इति बचाया सम्बन्धः ॥ ४ ॥ १. उधून (१ ) वायू मि ५. नाशिभूको ९. देश १६न्यूको ३. नरपि वि. ५. सर्प. नाशि मे. 11. नाशि भ १३. ६.६.नातिन् वि. रूपं. ८. ७. नाति दि ब प . 11-15, 04: