पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ ७३ ] र॒षिर्न यः पि॑वि॒त्तो व॑यो॒धाः सु॒प्रणतिथिके॒तुषो॒ो न शासु॑ः । स्य॒ोन॒शीरनि॑थि॒र्न प्री॑णा॒नो होते॑व॒ सम॑ विध॒तो वि तरीत् ॥ १ ॥ [ अ १५ अ५ व १९ र॒यि । न । य । पि॒तृऽनि॒त्त । जय॒ ऽधा | सुप्रनीति | चिवि॒तुप॑ । न । शामु॑ । स्य॒ोन॒ऽ । अति॑िथि । न । प्रीणान । होतोऽइव | सर्भ | विघ्त । वि | तारीत् ॥ १ ॥ } स्कन्द० पितृवित इत्येतहुपमानभूतस्य रयेर्विशेषणम् । य अग्निर्धनमिव पितृलब्धम् वयोधा अन्नदाता | यथा पिय धन क्रमेण नियमेन प्रभूतस्यान्नस्य दायक तद्वत्रियमेन प्रभूतदायक इत्यर्थ । याच सुप्रणोति प्रणीति कार्येषूपदेश सा शोभना यस्य स सुप्रणोदि । कथम् । चित्रितुप न शासु विदुष इवानुशासनम् । यहच स्योनशी शेतिरिङ्ग स्थानार्थं । 'तासामहि प्रमुख शीर्वभूव' ( ऋ९,३२,८ ) इति यथा सामर्थ्याचाम्सणवण्यर्थ सुखस्पं स्थापयिता 1 सुखकर इत्यर्थे । कथम् | अतिथिः न प्रणान अतिथिरिंद तृप्यन् | होता द यज्ञसाधनद्वारेण सम गृहम् विधत परिचरतो यजमानस्य बि तारीन वर्धयति । तिसृष्दध्यास्तृक्षु यदस्य तच्छब्दसाकाङ्क्षस्सा' 'तला नर' ( ऋ १, ५३, ५ ) इति चतुर्थ्यांमृषि अन तच्छन्नैकवाक्यता ॥ १ ॥ २ Y घेङ्कट० धनम् इव पितृतो लब्धम् अग्रस्थ दाता सुमणय भवति विद्रुप डूब शासनम्, स"सुखेषु शाययति अतिथिइप्प होता इव यजमानस्य गृहम् विवरर्ति इनिर्वहन ॥ १ ॥ मुद्रल० 'रयिनं' इति दशम् नवम सूकम् । पराशर ऋषि अग्नि देवता ॥

पितृवित्त पितु सकाशाल यि न धनमिव य अनि वयोधा अदुवा था पैतृक धन विलम्भण व्यवडियमाण सद्ग्रमद् भवति तद्वदभिरपि सर्वेषु यज्ञेषु विद्यम्भे व्यवहत सन् अभवतीत्यर्थ. | चिकितुन यज्ञशाभियशामु न शासनमित प्रणाति मुसेन मणेवव्य यथाविच्छासन सर्वेनुष्येषु तत्तसशयनिर्णमाय नीयत सर्वप्रीयते । यश्च स्योदशी मुसदे गाईपत्यायसनादी शयान अतिथि न मुग्रासम उपयशितोऽर्धपाचादिभि सत्कृतोऽतिथिरिक श्रोणान इजिभिस्तर्षणीय सोऽग्नि विश्व परिषर यजमानस्य गद्म गृहम् विलारीत् प्रवर्धयति । दृष्टान्त होता इव होता होमकर्ताऽध्ययुश्वतत्कर्म गृहम यथा" वर्धयति सद्भूत् ॥ १ ॥ कर दे॒नो न यः स॑वि॒ता स॒त्यम॑न्मा॒ क्रत्वा॑ नि॒पाति॑ वृ॒जना॑नि॒ विश्वा॑ । पुरुप्रशस्तो अ॒मतिर्न सत्य आत्मे शेत्रौ दिधि॒पार्थ्यो भूत् ॥ २ ॥ किस बदन d'ef¹ y. वि २२. ५"दि अ. द. ि कुति ●पारि1००१०. यथावत् चा मूको 19. बारित मूझे. ३fr »*. anè>ume* fe¹ m².