पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७२, मं ३ ₹ } प्रथमं मण्डलम् ति॒स्रः । यत् । अ॒ग्ने॒ । श॒रद॑ः । त्वाम् | इत् । शुचि॑म् | घृ॒तेन॑ | शु॒च॑यः । स॒प॒र्या॑न् । नामा॑नि । चि॒त् । द॒धिरे॒ । य॒ज्ञियो । असु॑द॒यन्त । त॒न्वः॑ः | सुजताः || ३ || स्कन्द० यत् इति प्रथमावहुवचनान्तं द्रष्टव्यम् | ये हे अमे ! तिसः शरदः त्रीणि वर्षाणि 1. त्वाम् इत् त्वामेत्र शुचिम् दोप्तम् घृतेन भाज्येन शुनयः शुद्धात्मानः सपर्यान् परिचरन्ति । यजन्त इत्यर्थः । ये च नामानि चित् दधिरे नामान्यपि धारयन्ति वारियाद् यष्टुमशक्नुवन्तः' भक्त्या नामान्येव केवलानि तव कीर्तयन्तीत्यर्थः । कोहशानि । यज्ञियानि यज्ञसम्पादीनि । यच्छन्दा उच्छन्दोऽ- घ्याहार्यः । से सर्वे असूयन्त सूदयतिः संस्कारार्थः । विद्यैश्वर्यादिभिः संस्कारैः संस्कुर्वन्ति आत्मीयाः तन्व: गुजाता: संपूर्णाः । अध्यङ्गशरीराः विद्यैश्वर्यादीनि प्राप्नुवन्तीत्यर्थः ॥ ३ ॥ बेछूट० तिलः [गदा ओ ! | शरदः लाम् एव शुचिम् धृतेन शुचयः पर्यंचरन् । अथ ते नामानि चित्• दधिरे यज्ञा विरुणो रोऽर्थमेति । तथा शोभनगनना वनूश्च वीर्यज्ञभागार्थम् प्रेरयन् ॥ ३ ॥ मुद्गल० शुचयः शोधयितारो मरुतो हे अमे। शुचिमू शुद्धम् वाम् इत् देवेभ्यो निर्गतं त्वामेवोद्दिइय तिन शरदः श्रीनू सेक्रसरान् घृतेन आज्येन यत् यदा सपर्याद पूजां कुर्युः तदानी त्वमाविरभू । तदनन्तरं ते मरुतस्त्वयानुगृहीताः सन्तः यज्ञियानि यज्ञाहाँणि यज्ञे प्रयोवतुं योग्याति नामानि चित् नामान्यपि दधिरे अधारयन्। नामानि तैतिरोयके सभाम्नायन्ते - 'ईवृह् चान्यादृब् चैतादृर् च प्रतिवृङ् व मितश्च सॅमितश्च समशः' (तै ४, ६,५, ५ ) इत्यादांनि । भारयिलाच पुजाताः पूर्वज्ञात रूपं परित्यज्य शोभनममृतत्वं माझा सन्तः तन्त्र स्वकीयानि कारीराणि असूयन्त स्वर्गे प्रापितवन्तः ॥ ३ ॥ आ रोद॑सी बृह॒ती वेवि॑दानाः प्र ह॒द्रिय जाअरे य॒ज्ञिया॑सः । वि॒द॒न्मतो॑ ने॒मधि॑ता चिवि॒त्वान॒ग्नि पदे प॑र॒मे त॑स्थि॒वस॑म् ॥ ४ ॥ आ | रोद॑सी॒ इति॑ । बृह॒ती इति॑ । वेवि॑दानाः | प्र । ह॒द्रियो । जुन । य॒ज्ञिया॑सः । वि॒दत्। मते॑ः। ने॒मऽधि॑ता । चिकित्वान् | अ॒ग्निम्। प॒दे । पु॒र॒मे। त॒स्थि॒ऽवस॑म् ॥ ४ ॥ स्कन्द० रोदसी बृद्दती आ वेविदानाः जानन्तः । प्रदर्शनार्थज्जैतत् रोदसोमइणं वत्स्थापशेषज्ञेयोप- लक्षणार्थं वा । अशेषं ज्ञेय जानन्त इत्यर्थः । कडिया" 'रुद्र' (निध ३,१६) इति स्तोतृनाम । तस्य स्वभूत। तस्मिन् वा भवा रुद्धिया स्तुतिः । सहयोगक्षमतृतीयान्तवेदं द्रष्टव्यम् । स्तुत्या सह हवींषि प्र जधिरे प्रहरन्ति भग्निं प्रति प्रापयन्ति । यज्ञियासः यशसम्पादिनो मनुष्याः | शावाशेषज्ञेया यष्टारोऽग्निं स्तुवन्ति यजन्ति चेत्यर्थः । किच विन् वत्री मेति । मर्तः तरकवेदी मनुष्यः । नेमधिता सङ्ग्रामसह यज्ञे संसारे या वर्तमानः । विद्धिान् ज्ञानी । यहार. स्तुवन्ति च यमन्ति च सम्माज्ञानिनोऽपि सम्यक् तानन्तीत्यर्थः । कम् । १. "श्राव द" अ. २. "रा नति. ३. स्माहर्तव्यः वि. ४-४. नास्ति वि. f-f बद विश्रयदा (मनुष्य भावि रुपै. ५. वि. ६. मशियाई हर्प. ७.द्रियासमो. ८. मस्तिभि