पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ७०, मे ९ ] अपनं मण्डलम् ५१७ मुहल० पूर्वीः बडः उपसः क्षपः निशाइच विरूषाः शुक्रुकृष्णतया विविधरूपाः सत्यः गम् अग्निम् वर्धान वर्धयन्ति तथा स्थातुः स्थावरं वृक्षादिकम् स्थम् रममार्ण जङ्गमं मनुष्यादिकच ऋतप्रवीतम् ऋत्तेनोवकेन प्रकर्पेण वेष्टितं यमग्नि वर्धयन्ति । सोऽग्निः स्वः मुटु भरणीये देवयजने निपत निषेपण उपविष्टः सन् होता देवानामाहाता अराधि संसिद्धोऽभूत् । किं कुर्वन् । विश्वानि सर्वाणि सत्या सत्सु यजमानेषु भवानि अपासि कर्माणि कृण्वन् कुर्बन् ॥ ७ ॥ ८ ॥ गोषु प्रश॑स्त॒ वने॑षु विषे॒ भर॑न्त॒ विश्वे॑ व॒लं स्वर्णः । वि त्वा नः पुरुवा संपर्यंन पि॒तुर्न जिव्रेर्नि वेदों भरन्त ॥ ९ ॥ १० ॥ गोषु 1 प्रऽर्शस्तिम् । वने॑षु । धिये । भर॑न्त । विश्वे॑ । ब॒लिम् । स्वैः । नः॒ः । वि । त्वा॒ । नर॑ः । प॒रु॒ऽत्रा | स॒पर्यन् । पि॒तुः । न । जिः । ॥ वेद॑ः | भर॒न्त॒ ॥ ९ ॥ १० ॥ स्वभूताः स्कन्द० गोधु प्रसारितम् प्रशंसाम् वनेषु बननीयेषु चाश्वाविषु । उत्कनास वा चनशब्दः ( तु. निघ ९, १२ ) । उदकेषु । धिपे धारयलि स्वम् गा चननीयांश्चाश्वादीनुदकानि वा प्रशस्तानि त्वं करोपीत्यर्थः । किञ्च भरन्त हरन्ति त्वां प्रति प्रापयन्ति | तुभ्यं दद्वतीत्यर्थः । विश्वे बलिम् इरिर्लक्षणम् स्वः सर्यम् । यावत् दातुं योग्यं तत् समस्तमित्यर्थः * । नः ऋत्विः पुनायो वा । किञ्च त्वा नरः पुरुषा बहुषु खानेषु वि सपर्यन् विषिधं परिचरन्ति । पितुः न जिवेः यथा च पितुः जीर्णस्य स्वभूतम् वेदः धनं निवृत्तरजसि 'मातरि पित्राऽनुशाला. 'पुत्रा विभजन्ते एवं देवास्त्वदीयं धनम् वि भरन्त विविध हरन्ति आत्मानं प्रति प्रापयन्ति । विभनन्ती- त्यर्थः । अथवा वेदः भन हृविलेक्षणं धनमभिप्रेतम् | यथा पितुर्जीर्णस्य पुत्राः आदरेण विविधमनमुपहरन्ति एवं भवतो हविरित्यर्थ ॥ ५ ॥ बेङ्कट० गोषु प्रशस्तं पयः धारयसि, या गावः वनेषु चरन्ति । भरन्त च विश्वे बॉम् शोभनम् अस्मभ्यम् | विविधं त्वाम् नः १० पूजयन्ति" अनेकेषु गृहेषु, पितुः इव जीजांत्" धनं "त्वदीयं हरन्ति ॥ ॥ ९ ॥ १० ॥ मुगल० हे अग्ने ! त्वम् वनेषु बननीयेषु सम्भजनी येषु पशुपु प्रशस्तिम् प्रशंसाम् धिषे दुधिषे स्थापयति । अस्माकं प्रास्ता गवादिपशवो भवन्त्विस्यर्थः । विश्वे सर्वे जनाः नः अरमन्यम् स्वः सुष्ठु अरणीयम् चरिम् उपायनरूपं धमन भरन्त आइरन्तु । हे भग्ने ! त्या त्वाम् नरः मनुष्याः पुरुवा बहुषु देवयजनदेशेषु वि सर्थन् विविधं पूजयन्ति । पूजयित्वा वेदः घनम् व भरन्त स्वसो विशेषेण हरन्ति । गृह्णन्तीत्यर्थः । दृष्टान्तः जिलेः जीर्णाद बृद्धात् पितुः न पितुरिव यथा पुत्राः वृद्धाद पितुः सकाशाद् धनं हरन्ति सहृत् ॥ ९ ॥१०॥ स॒धुर्न गृ॒ध्नु॒रस्ते॑षु॒ श॒रो॒ पति॑त्र भी॒मस्त्वे॒पः स॒मनु॑ ॥११॥ स॒धुः । न ॥ गृ॒भुः । अस्तः॑ऽइव | शूर॑ः । याऽइव | भी॒मः ॥ त्वे॒षः । स॒मनु॑ ॥११॥ ४. सममि० डा. ५. नास्ति सूको. ७. ८, नाति विश्र १. त्रुदितम् 11. पूरपशि. कु स लपं. १२. जीर्ण वि रुपै; युटितम् वि. भवन्त इति. 1. नाखि भ ठि. २. दीनि म. २.१. तुपाक्षः याः पि ति. A¹. ३०. नराः कु. १३-१३- नाति मूको ३. ददानी भ