पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१० ऋग्वेदे सभाष्ये [ ६९ ] शुक्रः शु॑शुक्वॉ उ॒पो न जारः प॒ना स॑म॒ची दि॒वो न ज्योति॑ः । परि॒ प्रजा॑त॒ः क्रत्वा॑ च॒भ्रूय॒ भुवो॑ दे॒वानां॑ पि॒ता पुनः सन् ॥१॥२॥ [ अ १, अ५५ व १२ । शुक्र । शुशुकान् । उ॒प । न। जार | प॒ | स॒र्माची इति॑ स॒मूऽई॒ची । दि॒व । न । ज्योति॑ । परि॑ि । प्र॒ऽजा॑त । क्रत्वा॑ । ब॒भुव॒ | मुन॑ । दे॒वाना॑म् | पि॒ता | पु॒त्र । सन्॥१॥२॥ स्कन्द० शुक्र शुक्रवर्णाऽग्नि शुशुकान दीसश्च उप न जार उप इति पाठवधें प्रथमा | उपस इव जरयिता आदित्य पत्रा पूरयति च समीची सगते । उभे धपीत्पर्य । क 1 सामर्थ्यात् यात्रापृथिन्यौ। केन । सामर्थ्यात् ज्योकिया। कथमित्र | दिव न ज्योति वि व सम्बन्धि ज्योतिरादित्याख्यम् । व्यादित्य इवेत्यर्थ । परोऽर्थचे प्रत्यक्षकृतत्वात् भिन बास्यम् । प्रजात जातमान एव सन् त्वम् ज्या कर्मणा हविर्तयनादिना प्रज्ञया वा परि घभूव परिपूर्वी भवति परिषदे। परिगृह्णासि सर्वम् । भुव भवति च दवानाम् दीय स्तुत्यर्थत्वात् स्वोठारोऽन देवा उच्यन्ते । स्तोतॄणा यजमानानाम् पिता पितृस्थानीय पाठविता बा पुन सन् | अग्निर्हि अजमानैर्जन्यते, अव एवमुच्यते - पुत्र सन् इति ॥ १ ॥ बेङ्कट० शुक्रवणे शोधनशील उपस इव परविश आदित्य | पूरविता यावापृथिवी दिवि भवम् इन ज्योति । प्रजात त्व कर्मणा सर्वम् परि वभूथ | भुव देवानाम् कर्मत पिता पुत्र अपि सन् ॥ ३॥ २ ॥ मुगल० 'शुक्र' इति द्वैपद दशर्थम् अध्ययनत पञ्चचे पञ्चम सूतम् । पराशर ऋषि । विराट् छन्द | अग्निर्देवता ॥ शुक्र शुभवर्णाऽयमग्नि उप न जार उपसो जरथिता सूर्य इव सुशुवान शोचयिता सर्वस्य प्रकाशयिता भवति । तथा समीची सगते द्यावाविन्यो दिव न ज्योति चोकमानस्य सूर्यस्य ज्योतिरिव पना स्ववेज॑सा पूरपिता हे अग्ने अवस्त्वम् प्रजात भानुभूंव सन् कला कर्मणा उक्तमकारेण सत्र जगत् परि बभूथ परितो न्याम्प्रोपि। देवानाम् ऋत्विजमपुत्र सन् पिता भुव पालयिता भवसि ॥ 1 ॥ २ ॥ वे॒धा अह॑सो अ॒ग्निरि॑जा॒नन्धर्न गोनां स्वार्धा पितॄनाम् | जने॒ न श्वं॑ आ॒हूर्यः सन् मध्ये॒ निप॑त्तो र॒ण्यो दुरोणे ॥ ३॥ ४ ॥ वे॒धा । अच॑प्त । अ॒ग्नि । नि॒ऽजा॒नन् । ऊध॑ । न 1 गोना॑म् | स्वाम॑ पि॒तॄनाम् । जने॑ । नशे | आइयें | सन् | मध्ये | निस॑त्त । य | दुरोणे ॥ ३ ॥ ४ ॥ 1 १ घT. २ नास्तिक ३ राशियम् अ नारिम. ७ माथि मूको ८. ग्यास मे ४ शोचनाय विभ', ५ सुरिक्ष वि