पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू ६८, मं ३ ] आदित् ते॒ विश्वे॒ क्रतु॑ उ॒पन्त॒ शुष्कद् यद् दैव जीवो जनि॑ष्ठाः । भज॑न्त॒ विश्वे॑ दे॒व॒त्व॑ नाम॑ ऋ॒तं सप॑न्तो अ॒मृत॒मेवैः ॥ ३ ॥ ४ ॥ आत् । इत् । ते॒ । विश्वे॑ । क्रतु॑म् । जु॒पन्त॒ । शु॒ष्का॑त् । यत् । दे॒न॒ ज॒वः । जनि॑ष्टः । भज॑न्त । विश्वे॑ 1 दे॒व॒ऽत्वम् । नाम॑ | ऋ॒तम् । सप॑न्तः । अ॒मृत॑म् । एवैः ॥ ३ ॥ ४ ॥ for स्कन्द्र० आत् इन् इति पहपूरणौ अपिचेत्यनयोर्वार्थे अपि च ते तव विश्वे सर्वे मनुष्याः देवा वा क्तुम् इनिर्नयनादिकर्म प्रशां वा जुगन्त सेवन्ते । योऽहं कीदृशः | उच्यते । शु'कान् आपे काठात् यत् यः हे देव! जीवः जनिशः जायसे | सवैत्र हि कारणधर्मानुविधायि कार्यम् | त्वं तु निर्जीवादपि काचात् स्वमाहात्म्पेन जीव एव जायस इत्यर्थः । किञ्च भजन्त विश्व बहवो मनुष्याः । किम् | उच्यते यदेतत् देवत्वम् नाम प्रख्यातम् । बहवो मनुष्याः देवत्वं मासा इत्यर्थः किं कुर्वन्तः | उच्यते । ऋतम् सपन्तः सत्यं सर्वगर्व या स्तुवन्तः | अमृतम् एवैः चैवर्देवत्वप्राप्त्यादिकामैयुक्ताः ॥ २ ॥ चेट० अनन्तरमेव तुभ्यं सर्वे कर्म अजुषन्त शुष्कान् काष्टात् यदा लावस्त्वम् जीवः वदा सर्वे च वन कर्मणा कामानां नामकम् देवत्वम् च अभजन्त ऋतम् सत्यम् अमृतम् च गमनैः स्टेशन्तः ॥ ३ ॥ ४ ॥

मुनल० हे देव | द्योत्तमानाने! जीवः जीवन् प्रज्वटन् शुष्कान् नीरसाद अरणिरूपात काष्टात् यन् यदा अनिष्टाः प्रादुर्भवसि मन्यनैनोत्पद्यस आनू इत् अनन्तरमेव विश्व सर्वे यजमानाः ते तुभ्यम् ऋतुम् कर्म जुपन्ध सेवन्ते अनुतिष्ठन्ति तथा अनुडाय च विश्वे के सर्वे नाम नामकम् ऋतम् अविरूपम् देवचम् देवतात्वम् भजन्त भवन्ते प्राप्नुवन्ति । किं कुर्वन्तः। अमृतम् अमरणं त्वाम् एवैः गन्तृभिः स्लोवैः सन्तः समवयन्त प्राप्नुवम्ठः इत्यर्थः || ३ || ४ || ऋ॒तस्य॒ प्रेमा॑ ऋ॒तस्य॑ धा॒तवि॒धायुर्विश्वे॒ अपा॑सि चक्रुः । यस्तुभ्यं॒ ददा॑श॒द् यो वा॑ ते॒ शिक्षात् तस्मै चिचि॒ित्वान् यिँ द॑यस्त्र ॥५॥६॥ ऋ॒तस्य॑ ।प्लेषोः ॥ ऋ॒तस्य॑ । ध॒तिः । वि॒श्वऽओयुः । विधै ! अप्रैसि । चक्रुः । यः। नु॒भ्य॑म्। दादा॑द्।यः। वा॒ा | तु | शिक्षट् । तस्मै॑ चि॒त्वान् ॥ रूपिम् | दयस्य॒ ||॥५॥६॥ स्कन्द० ऋतस्य सत्यस्य सर्वगतस्य वा भवतः नेपाः पालुकाः सौनिकाइची प्रपाः यावन्तः केवन तैपरः से होतृत्त्वात् सरें वेस्यर्थः । ऋवस्य धीतिः कर्म या प्रशा वास्तुवि धोवियत साप्यूठस्य सबैव | कोडलस्य | उप्यते | विश्वायुः पार्थे मयमैषा सस विश्वे असः एकवावयासदाभ्यायो मनुष्याः यागादिस्नोणि कुर्वन्ति तान्यपि सर्व इंद्रा विश्वायुषः यान्यपि यात्रवृंदायि यः 11. अनःपु. २. वे वि नानाः मं५.१.भ. 2.स. ४. वें