पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू६७, ९ ] प्रथमं मण्डलम् ५०५ विवृतन्ति मार्गस्थितानि तिरोधानानि सत्यानि | स्पृशन्तः | अनन्तरमेव अरमै हस्तस्थानि बसूनि अग्निः प्र उवाच इति ॥ ७ ॥ ॥ ८ ॥ मुगल० यः पुमान् ईम् एनम् गुहा भक्न्वम् गुहायां सन्तमझिम् चिकेन जानाति यः च ऋताय सत्यस्य धाराम धारयितारमेनमशिन आ ससाद मासीदति । उपास्त इत्यर्थः । ये च ऋता कृतानि सत्यानि सन्तः समजयन्तः पुरुः एतमझिम् वि चुतम्ति अनिमुद्दिश्य स्तुतिं कुर्वन्तीत्यर्थः । आत् इत् स्तुत्यनन्तरमेव अस्मै सबैमै स्तोतुजनाय वसूनि धनानि प्र ववाच प्रकथयति ।। ७ ।। ८ १। त्रि यो वी॒रु॒त्सु रोष॑न्महि॒त्योत प्र॒जा उ॒त प्र॒सृष्य॒न्तः । चित्ति॑र॒पो॑ दमे॑ वि॒श्वायुः समे॑व॒ धीः सं॒माय॑ चक्रुः ।। ९ ।। १० ।। वि 1 यः । वी॒रुऽसु॑ । रोप॑त् । महिऽत्वा | उ॒त | प्र॒जाः | उ॒त | प्र॒ऽसूर्षु ॥ अ॒न्तरि॑ति॑ । चित्ति॑ः । अ॒पाम् । दमे॑ । वि॒श्वऽआ॑यु॒ः । सम॑ऽइव | धीरो: 3 स॒मूऽमाय॑ | च॒क्रुः ॥ ९ ॥ १० ॥ 1 स्कन्द० यः अभिः नौकत्सु बीरुधः ओपधयः तासु विरोध रहेर इकारस्य छान्दुसो धकाः । विविधमारोहति । महित्वा सेन महिना उत प्रजाः प्रजायन्त इति प्रजाः । सप्तम्यर्थे चैपा प्रथमा । प्रजायमांनासु । उत्त प्रसूषु प्रसृतासु के प्रदेशे आरोहति उच्यते । अन्तः मध्येऽपि न यदिरेव केवलम् | यच्छन्नुयुत्तेस्तन्दोऽध्यायैः | सः चित्तिः ज्ञाता अपाम् बृष्टिलक्षणानाम् ॥ अथवा 'आप' ( निष १, ३ ) इत्यन्वरिक्षनाम | साहचर्यात् त्रयोऽपि लोकाः अध्याब्वेनोच्यन्ते । त्रयाणामपि लोकानामित्यर्थः । दमे यज्ञगृहे सात्वेन निषेदति 'स्तूयते वेवि वाक्पशैयः । विश्वायुः सर्वोन्नः । यत् कोट्यां यज्ञगृहम् | उच्यते । सनैव गृहनामैचत् । एकवाक्यता- प्रसिद्ध्यर्थंच यचच्छञ्दावभ्याइर्तव्यो। यौकिकसित गृहम् धीराः प्रज्ञावन्तः सम्माय 'सभ्यकू मित्त्वा' चक्र: कृतवन्तस्त्र ॥ ५ ॥ वेङ्कट यः अग्निः नीरत्न अन्तः माहात्म्यॆन रस अरुणत, अपि च प्राशुभ्फलादिरूपाः भोपधीषु अन्तः | एक उतन्दः पादपूरणः सोऽयमन्तरिक्षे" अराम् चेतयिता गृहे च सर्वानः | "तमिमं निलीनमानीय" गृहमिवोत्तरवादें सम्यक् मिल्चा" तव चक्रुः इति ॥ ९ ॥१०॥ नुहल० यः महिः तत् ओषधोपु महित्वा यानि महत्वानि सन्ति तानि विरोधत् विरुद्ध विशेषेण तिवृणोति नावनोपयति । उत अभि प्रजाः प्रकर्षेणोत्पाबाः पुरादिलक्षणाः प्रय उत्पादयित्रीषु मातृस्थानीयास्वोषधीषु अन्तः मध्ये विद्वत्येव द्वितीय सताब्दः पायुपुरणः तथा वित्तिः चैवयिता अशम् दमे बलानां मध्यभूते गृहे विश्वागु सर्वाखो योऽसित इति शेषः । सप्रेम धीराः मेधाविनः सम्माय संमान पूजनं कृत्वा स्तुतिभिः ३ रमे रवि १t. ८-८. स्तुनमरत पक्ष. ९.९. नाति श्र. १० 'क्षेच दि. 19-11. मिममानी कु; "मपन्तको वि अल रूप में निरोनमा दि. १२-१२ युटियम् ल सम्बलो लपेपि नास्ति कु. १३ नास्ति निद्रवाच प्रकथयति मे १५. सायगमन मूको. 1. स्थानिय २१. मुदितम् वि. ↑ नाति विम ४. नास्ति कु; यदि हि वि. ५.अ. २. नास्ति भ. ७. जाना अ.