पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६६, ५ ] "प्रथमं मण्डलम् पु॒रोक॑शोचि॒ः ऋ॒तुर्न नित्यो॑ जा॒ायेव॒ योनि॒ावर॒ विश्व॑स्मै॑ । चि॒ित्रो पदधा॑ट् छ्ये॒तो न वक्षु रथो॒ो न रु॒क्मी त्रू॒पः स॒मनु॑ ॥५॥६॥२ । विश्व॑स्मै [ दुरोकेऽशोचिः । ऋतुः । न । नित्य॑ः | जा॒याऽइ॑व । योनौ॑ । अर॑म् । चि॒त्रः । यत् । अना॑ट् । ने॒तः । न । वि॒क्षु । रथ॑ः । न । रु॒क्नी 1 त्त्रे॒षः ॥ स॒मसु॑ ॥५॥६॥ । स्कन्द० दुष्करमोको यस्याम् । यत्र व्यवस्थातुं न शक्थत इत्यर्थः । स दुरोकाः । दुरोकाः शोचिों- तिर्यस्य सः दुरोकथोचिः । छान्दसत्वात् सकारलोपः। दुस्सइदोसिकः । ऋतुः न नित्यः ऋतुः कर्म प्रज्ञा वा तहत्यिः जायेव योनौ 'योनि:' ( निघ ३,४ ) इति गृहनाम | यथा सर्वमनुष्याणां भार्या गृहे पर्याप्त सर्व कार्याय एवमग्निरल पर्याप्तः सर्वस्यै कार्याय | स्तो॒तॄणां सर्वकार्याणि कर्तुं समर्थे इत्यर्थः । कोदशः । उच्यते । चिनः यत्, अभ्राट् यदिति व्यत्यग्रेन नपुंसकता | बिचित्रो यो आजते । श्वेतः न श्वेतवर्णत्वात् श्वेत मादित्यः । आदित्य इव विक्षु मनुष्येषु । यश्च रथः न रुक्मी लेषः समत्सु रुक्मम्' ( निघ १, २ ) इति हिरण्यनाम | पथा रुकुमवान् रूप्येण सुबर्णेन वा खचिठावपवो रथः समामेषु दोषः स्याङ्कृत् त्वेपो दोसः ॥ ३ ॥ वेङ्कट० दुःसेवतेजा, प्रज्ञा इव अनुस्यूतः जायेव गृहे वर्तमानः पर्याप्तो भवति विलस्यै जमान, चित्र:' यदा भाजतेऽरण्ये इवेशवणः इवादिस्यः विक्षु, रथः इव च हिरण्मयः दीप्तः सद्मा मेषु ॥ ५ ॥ ६ ॥ 4 मुद्गल० दुरोकशोचिः प्रापतेजाः कतुः न नित्यः अतुः कर्मणां कर्ता स इन भुवः । यथां स कर्मसु ध्रुवोऽप्रमत्तः सन् जागर्ति, तद्वदयमभ्यग्नि कर्मसु रक्षसां दहने को जागतः । योनी गृहे वर्तमाना जायेव योपिदिव अग्निहोत्रादिगृहे वर्तमानो वह्निः विश्वमै यष्टजनाय अरम् अलं गूपणं भवति । यथा जायया गृहम् अलकृतं भवति, तद्वग्निना यज्ञगृहमध्यळकृर्त सद्दृश्यत इत्यर्थः । चित्रः चायनीयः यत् यदा रूयमग्निः अआट् भ्राजते वदानीम् श्वेतः न शुभ्रवर्ण आदित्य इव भवति । रात्रौ दि अनि सूर्य इव अग्निः प्रकाशको भवति विभु प्रजासु | रुक्मी सुत्रणेबद्रोचमानदोसियुकः ममत्सु सङ्ग्रामेषु लेपः दीप्तः । एवम्भूतोऽभिः सदभ्राट् इति पूर्वेणान्वयः ॥ ५ ॥ ६ ॥ रघः न स्थ सेनैव सृ॒ष्टामे॑ दधा॒ात्यस्तु॒र्न दि॒द्युत् स्तो॒पत्र॑ीका । य॒मो ह॑ जा॒ातो य॒मो जन॑त्वं॑ ज॒ारः क॒नी॑नां॒ां पति॒र्जना॑नाम् ॥७॥८॥ सेना॑ऽइ॒व । सृ॒ष्टा । अव॑म् । द॒धा॒ाति॒ । अस्तु॑ । न । वि॒द्युत् । त्वे॒षऽप्र॑तीका । य॒मः । ह॒ । ज॒ातः । य॒मः । जनि॑ऽयम् | जारः । कुनीना॑म् | पतिः । जनानाम् ॥॥॥ स्कन्द० व यथा सेना सेनापविना सटा बिटा अभ्यनुज्ञाता सती यानू प्रति गच्छवि शं 314 १. सः मुको २० बुरोका छन्दसलाई सकारकोपः भूफो. ३-३- भूको, ५०५ नास्ति कु. ६. रूपेण कृ. ७ माना वि' अ'. ८. मित्रः वि कु छ लपं. २-४, नाडि