पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६५, म ७ ] प्रथमे गण्डलम् ४१५ मुद्गल० रप्पा रमणीया सर्वपा हृद्या पुष्टि न अभिमफलानामभिरिव श्रति सर्वपा रमणीय ऐहिकामु मिसकलव्यवहारस्याग्न्यधोनत्वात् । यद् या पुष्टिरिव' रण्या गन्तब्य शब्दनीय । यथा पुष्टि प्राभ्यते चदग्नि यज्ञ इपिभि प्राप्यत इति भार पृथ्वी स्तिोणी क्षिति न भूमिरिव भनिरपि विस्तीण सर्वभूतपु जाररूपणावस्थानात् । गिनि पर्वत हूब भुज्म सर्वेषा भोजयिता | यथारो विद्यमान फलमूलादिकमाहत्य सर्व भुभव तहदशादपि पचन्त सबै सुक्षत | शम्भु सुखकरम् शोर न उद्कमिव । ययोदक सुख करोति तद्वदनि सर्वेपा सुखकारीत्यर्थ । अज्मन् अज्मनि समामे अत्य न सततगमनशीलो अत्यइव इव सर्वप्रतक सगण विसर्गेण प्रगमित यथा सादिना प्रेपितो त्यो हन्तव्यसमीपमाशु गच्छति उद्धदग्निरपि स्रोतृभि प्रवित सन् शत्रून् हन्तु शोघ्र गच्छतीति भाष । अपि च शिधुन क्षोद स्पन्दनशील मुदकमित्र अयमपि शीघ्रगामी । यथा निम्नप्रदेशाभिमुख यादो दुनिवार तद्वत् दुग्धव्याभिमुखोऽपि । अतो यादवचस्यात् ईम् एनमभिम् क नराते को वारयते । न कोऽपि वारयितु शोती त्यथ ॥५॥६॥ ज॒भिः सिन्ध॑न॒ आते॑व॒ स्वामिभ्य॒न्न राजा॒ वना॑न्यत्ति । यद् वात॑जूतो॒ अनु॒ व्यस्था॑द॒ग्मिने॑ दाति॒ रोमा॑ पृथि॒व्याः ॥ ७ ॥ ८ ॥ जा॒नि । सिन्यू॑नाम् । भ्राता॑ऽइव | स्त्रम् | इम्पोन् । न । राजा॑ । नना॑नि । अ॒त्ते॒ । 1 यत् । वात॑ऽनू । वर्ना । नि। अस्या॑त् । अ॒ग्नि | इ॒ | द॒ाति॒ | रोम॑ । पृथि॒व्या ||७||८|| । स्कन्द० चैयुतस्याऽस्नेत पाइन स्तुति नामि शाति बैकुतोऽभि सिधूनाम् आापोऽय सिन्धव उच्यन्ते । 'य सिन्धूनामुपोदये सप्तस्वसा स मध्यम (४८४१३ ) इषि यथा । बुष्टिलक्षणानानपाम् । कथम् । भ्राता इन स्वलाम् भगिनीना यथा माता आायन्त्रसविदृष्टो शास्त्रद्वदित्यर्थं । परैस्विभि पाइे दावरूपस्यात स्तुति | इभ्यान्, न राजा भाइजिन तपु भया साधवो चा इभ्या इस्त्यारोहा इभ्यान् राना आकम्योपभुत तद्वद् दावाग्नि वनानि वृक्षान् आत भपयति । दृहवीत्यर्थ | कट्टा | उच्यत | यत् चाहजूत घातेन मेरिव सर्ववनानि व्यस्थान विधिविर्गीय विविध गच्छतीत्यथ । सदैव च अग्नि यथा दावरूप हशब्द पदपूरण ज्ञात लुनावि रामस्थानीय तृणम् पृथिव्या दैव थिन्यास्तृणाम्यपि दहवीत्ययं ॥ ४ ॥ चेङ्कट० बन्धु शिधूनाम् स्यन्दमानानां नदीनाम् । भ्राता इन स्वसृणामिस्यौपमिकम् । साऽयम् * इमस्या नराव काष्टानि अति । यदा पारित वृक्षा अभिनधिदानीम् अनि सलु छिनधि इद्धि लोमस्थानीय नृणगुल्मादिकमपि प्रुथिय्या इति ॥ ७॥ ८ मे मुद्र० मिभूनाम् सन्तानामपामयमति जानि बन्धुवासामुत्पाइकत्वात् निर्धनम् । 13 नाति मूका ७७ मूगे 33 श्री > २ जाति भ ३ पूरित कुन भू विभ ८ नाति वि ९ नाहिल मूका ना पुनामि 1