पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९३ खग्वेदे समाप्चे [८१,०५,३८ है वेङ्कट० चिमम् स्थिरम् नहत. पुत्रयुक्त धनुणामभिभवितारम् रयिम् अस्मासु वत्त सहस्रशतसल्या वर्धमानमिति ॥ १५ ॥ मुगल० है मदतः 1 रिधरम् स्थास्नुम् वीरवन्तम् बीरेः पुत्रं तन्वम् ऋतीपाहम् गम्वृणा शत्रू मभिभविठारम् । एवंविधम् रयिम् पुलक्षण धनम् नु क्षियम् अरनामु वत्त स्थापयत चम्णिम् चर्तिनम् एवरसख्याधनवन्तम् अवशुवोसम् अवृद्धम् अपि चस्माक रक्षणार घिया बुढग प्राप्तधनो महबूगण प्रात काले बगम्यान आगच्छतु ॥ १९ ॥ इति प्रथम माध्यमे अष्टमो वर्ग ॥ इति प्रथमे मण्डले एकादशोऽनुवाक || [६५] प॒श्वा न ायु॑ शु॒ा चव॑न्तं॒ नमो॑ यु॒ज॒ानं॑ नो बह॑न्तम् । स॒जोषा॒ धीरा॑ः प॒दै॒रनु॑ म॒न्नुप॑ त्वा सी॑द॒न् विश्वे॒ यज॑त्राः ॥१॥२॥ । प॒श्वा । न । त॒ता॒यु॒म् । गुहा॑ । चत॑न्तम् । नम॑ । यु॒जानम् | नम॑ | वह॑न्तम् । स॒ज्जोप॑ । धीरौ । पूदे । अनु॑ म॒न् | उप॑ त्वा॒ | सी॑द॒न् | विश्वे॑ । यज॑त्रा ॥१॥२॥ स्पन्द॰ ‘चाक्य पराम्रर.’ | ‘पश्वा म चायुम्' इत्यवमादि शक्किपुन परायरो नामापयत्। 'दतोऽशेव यत्पूर्वं मास्तमुऋ ततः परमिद् सूकपञ्चदशकमग्निदेयत्य प्रस्थतन्य मानू इत्याहिसोनाय (तु ऋ३ १. ८०} इत्यर्प । ‘पश्खा न जाथुम्' इत्येतस्मिन् ऋइये इतिहासमाचक्षउ – 'अनियमीच वयानील्स कामयाजळे व परारानिमोनातू जराऽऽविदेश लय तयाऽऽविष्टो हवपि वोढुमदतवनुवन् बन्नाच्च वषट्काराय त्रिज्यङ्ग्' अनानन्' उट्वा चापोपी प्रविवेश हमापः वैनामृडरसन वर्धयाळकु | देवा भपि यमरस्सरा उपगम्याजमायुम्स प्रतिज्ञाय पुनरपि इविपा वोडारम्च नियुमुनि ७१, १ ) इत्यत्र वक्ष्यति। सक्षपेण लियत रक्षणे नृवीया कृत्वा प्रयाजानूपाजाम इति। तदेवद्विरेण 'महन् तदुत्वन्' ( च १०, परवान ताउम् इति पश्वा इतीत्यनूत 'वायु' (निय २,०४ ) इवि स्वननाम पशुमदापतन सम्वद्र कुरान गुदा गृह प्रच्छयम् चतन्नम् 'तभिष्ट्वा चातयामसि ( स १०,१५५,१) इति दर्शनार यतिनांने सिद्ध | भोज्य प्रयन्वरचढविनंशनाथ नश्यन्त त्वाम् | नष्वाचन पूजानम् नम कारणवादारो नमन तृतीयायें चैपा द्वितीया भद्रका युन्यमानम् | अध्नु प्रविशादमित्यर्थः प्रविश्य च नम प्रति प्रापयन्तम् अमृतरस पिबन्तरिम सञोगा सहमीजय वदन्तम् अमुवासचममारमा धारा माझा स्वरेज पर्दे राम् अनुस्मन् नुगट अनुगम्य च मोदन वाम विश्व जना बटव्या ढुंग ॥ 16हन्द २. विन्यन् को इस मूझ, १. ४ मू ५