पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदै सभाष्ये [अर, अ५ वर्ट मुगल० युम् शत्रूणा वलस्य घर्षक बिनाशयितारम् पावरम् सर्वपा शोधकम् बनिनस् उक वन्त वृष्टिप्रदमित्यर्थ । विचर्पणिम् विशेषण सर्वस्य द्वष्टारम् रुद्रस्य महादवस्य सूनुम् पुजभूवनम् एवविध मरता समूहम् हवसा आह्वानसाधनन स्वीजण गुणीनसि चन्द्रग्राम | स्तुम इत्यर्थ | है कहिवाय माना | यूयमपि जय ऐश्वर्याय धनार्थम् मास्तम् गणम् मरुता सघम् सचव प्राप्नुव काहशम् | रस्तुरम् पाथिवस्य पासो रयितारम् | प्रेरकमित्यर्थ । तवसम् प्रवृद्ध ऋजारिन् । तृतीयसपने द्दि मस्त स्तूयन्ते तत्र च ऋतीयमभिपुण्वन्तीति ऋतपसम्बन्ध श्रुत!, भद्रस्वइन्वम् पणम् कामाना वषिवारम् ॥ १२ ॥ ४९० प्र नू स मर्तुः शत्र॑सा॒ा जनॊ अति॑ि त॒स्थौ च॑ ऊ॒ती म॑रुतो॒ यमाव॑त । जै भरते॒ धना॒ नृभि॑रा॒पृच्छयं॑ ऋ॒तुमा क्षैति॒ पुष्य॑ति ॥ १३ ॥ प्र । तु । स 1 मते॑ 1शर्म॑सा । जर्नान् । अति॑ । तस्यौ । बु । ऊ॒ती म॒रुत॒ । यम् । आव॑न । अम॑ऽभि । वाज॑म्। भ॒र॒त । धना॑ नृभि॑ आ॒ऽपृच्छ्य॑म् | कर्तुम् | आ । क्षति॒ | पुच॑ति ॥ १३ ॥ स्वन्दु० प्रशब्दप्रकरै तस्थौ इत्यतेन च सम्बन्धयितव्य नु' ( निघ २, १५) इविक्षिप्रनाम क्षिप्रम् समर्तवसा नान्, अनि जनानिति कर्मश्रुत भतीति चोपसर्गायोग्यक्रियाध्यद्वार जनानवात्य मौ तस्थौ प्रकर्षण तिष्ठति व ऊना युष्माक पालनन है मस्त ! यम् आपत पासपत यूयम् । य मनुष्य पाल्यथ यूथ स युप्मत्पारजनान्यभ्योऽधिकं यल आश्रमातीत्यर्थ । न च बल्मेव कंवलम्। कि ठहि। अवीन अधे सह नाउम् अन्नम् भरते हरवि धात्मान प्रति प्रापयति । छमत इत्यर्थे । घनानि च नृाभ परिचारकमनुष्ये सद मापुच्छ्यम् तुम् सर्वार्थाना माम् । अथवा नृभिरित्याष्टमित्यतन सम्बध्यते सर्वेषु सबैज्ञामिति । आक्षति सर्वदा व स्वस्सिन्स्थाने निवसतिष्प सवैप्रकारा पुष्टि प्रासाति ॥ १३ ॥ यङ्कट० प्रकर्षण अभितिष्टसि क्षिप्रम् स मत कन्यान् जनान्, य ग्रूप बचणन मरुद | राम अग्नच विभक्ति, धनानि च वासै आाप्रष्टस्य चित्रकर्म अभिविष्टवि, पुष्यनि च प्रजादिभि ॥ १३ ॥ मुल० स मत मनुष्य शवडा बटन नाजू जठानम्यान् पुरुपान आत भवीय मु त्रिन् तस्थी प्रविष्टिया भवति । है नरत | वीररक्षणनम् भावत भरक्षत अघि स पुरुष भवद्भि साधनवाज अन्नम् नृि मन भरते सम्पादमति तथा आवृधम् आप्रष्टस्य घडेभगन् अनुम् अनिष्टरमादिकमा क्षात प्रामावि पुप्यान प्रजया पशुभि पुष्टो भवति च ॥ १३ ॥ चर्कस्यै मरुतः पुत्सु द्रुष्टरै घ॒मन्त॒ शु॒म्ने॑ म॒घव॑त्सु धचन । घृ॒न॒स्पृत॑मु॒क्थ्ये॑ वि॒श्वचर्षणि॑ तो॒क इ॒म्पेम॒ वन॑षं श॒तं हिमा॑ः ॥ १४ ॥ 13 पना मूख १ नाविभ १ स्वननु भ fe' माथि मू ४४ टिसम्] वि. ५.