पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू ६४, मं १०] स्कन्द्र० रोदसी आ' आकारोऽत्र प्रतिशब्दस्यायें। उभे अपि द्यायावृधिग्यौ प्रति चदत 1 गर्जतैत्यर्थः । हे गणश्रियः | गणमाश्रिताः! गणरूपाः । इत्यर्थः । नृपाचः यागकाले मनुष्याणां सेवितारः ! शूराः । केम वदाम' । उच्यते । शयसा स्वबलेन । अहिमन्यवः नेदं सम्बोधनम् । मस्यक्ष- कृतश्चार्य मन्त्रः । अतो यत्तच्छन्द्रावध्याहत्यैकवाक्यता नेया। ये यूयमहिमन्यवः । कि चन्धुरेषु सारथिस्थानेषु अमतिः न दर्शता 'अमतिः' ( निघ ३, ७ ) इति रूपनाम । सामर्थ्याच्चे- हाम्तणतमत्त्वर्धः । यथा काचिद्रूपयती स्त्री दर्शनीया राष्ट्रदर्शनीया | विद्युत न आ तस्थौ आतिष्ठति । व्यवतिष्ठत इत्यर्थः । नशब्दस्तु उपरिष्टादुपचार उपमार्थीयत्वात् 'अस्त्युपमार्थीयस्थ [सम्प्रत्यर्थे भयोग.' (तु या ७,३१ ) इति पदपूरणः । अथवा विद्युन्नेति नशब्दश्रुतिसामर्थ्यादु मे अध्येते उपमाने । यथा पवतो काचित् दर्शनाही* स्त्रो क्वचिद् व्यवतिष्ठते, यथा विद्युष्यमाना व्यवतिष्ठते, एवं थन्धुरेषु व्यवतिष्ठत इत्यर्थः । का सामर्थ्यात् सारथिः । क ते वन्धुराः | उच्यते । हे मरुतः ! रथेषु वः युष्माकं स्वभूतेषु ॥ ९ ॥ चेङ्कट० रोदसी स्वनिर्गमनेन शब्दापयत हे गणश्रिय । इतरेतरयुक्ता ! मनुष्याणां सम्भकार ! जुराई शवसा अहिमन्या | रथेषु ये वन्धुरास्तेषु 'अमतिः दुव रूपमिव दर्शनीया विद्युत् न भवतिडे, ' भूयोभूयः प्रस्फुरति, यथा पदार्थानां रूपं "बहिः स्थितमिति ॥ ९ ॥ मुद्गल हे गणश्रियः ] गणशः श्रयमाणाः ! सतगणरूपेणावस्यिताः ! नृपान. ! नून् यजमानानू, हविः- स्वीकरणाय सेवमामाः ! शराः शौर्यापेताः। एवंभूता! हे मस्तः ! शवसा घरेन अहिनन्यवः आननस्वभावकोपयुक्ताः सन्तः रोदसी यात्रावृथिव्यौ आ वदव आ समन्तात् शब्दयत । युष्मदागमने" सवि भवदीयशन्देन द्यावापृथिव्यौ पूर्ण कुरुवेति भावः । किञ्च हे मगतः । चु.५ युष्माकं तेजः बन्धुरेषु बन्धककाष्ठनिर्मित सारये: आ तस्थौ आतिष्ठति, अवस्थितं सत् सर्वैश्यते । सर्वैश्यते । दर्शता विद्युत् न यथा वर्शनीया युष्माकं ज्योतिरपि सर्वैर्देश्यत इत्यर्थः ॥ ९ ॥ वि॒श्ववे॑दसो र॒थिभि॒ः समो॑कस॒ः सं॑मि॑श्वास॒स्तवि॑षीभिति॑र॒ष्यन॑ । अस्ता॑र॒ इषु॑ दधिरे॒ गभ॑स्त्योरन॒न्तनु॑ष्मा॒ वृष॑खादयो नर॑ः ॥ १० ॥ वि॒श्वऽवे॑दसः । र॒यिऽभैः । समूऽओकसः । समऽमिश्लासः (तवि॑िषीभिः । त्रि॒िऽर॒प्शन॑ः । अस्ता॑रः । इषु॑म् । द॒धरे॒ । गभ॑न्त्योः । अ॒न॒न्तऽनु॑ष्माः | वृष॑ऽखादयः | नरैः ॥ १० ॥ ४८७ स्थान वन्धुरमित्युच्यते । तमुकेषु रथेषु टान्तयमुच्यते । अमति न पथा निर्मूल रूप विद्युन्मेषस्था सर्वेर्डश्यते एवं स्थेस्थितानां स्फन्द० विश्ववेदसः सर्वज्ञाः बहुधना वा" रथिभिः समोकपः सम् इत्येकीभावे । ओकः स्थानम् । धनं. सकस्थाना| स्वसन्निधौ धनानां स्थापवितार इत्यर्थः । समिश्लासः तनिषौभिः बलैः संमिलाः | बलवन्त इत्यर्थः । निरप्शिन:” महच्चामैत् (तु. निघ ३, ३) । महान्तः अस्ताएः क्षेशारः शत्रूणामायुधानां या ॥ ११. नास्ति मूको. २. बदामः सूफो. ३-३. वाक्यता नैया युः "रानया नेय अ. ५.५ काचिदर्शनीया रूपवती अ ९. विविवि मै.. १४. नासिथ, ६.को. १०-१० यि बि. ११. शब्दयन्त मूको. ८-८. पुटिवम् वि. ३२. गमे मैं. १३. नास्त्रि