पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६२, मं ८ ] प्रथमं मण्डलम् . सूर्य इव गुर्दसाः शोभनकर्मा इन्द्रः रोदसी यात्राटमियो अधारयत् अपोषयत् ॥ ७ ॥ स॒नाद् दिवं॑ परि॒ भ्रूमा॒ा विरू॑पे पुन॒र्भुर्वा यु॒व॒ स्वेभि॒रेवैः । कृ॒ष्णभि॑र॒क्तोषा रुच॑द्ध॒र्वपु॑भि॒रा च॑रतो अ॒न्यान्वा॑ ॥ ८ ॥ स॒नात् । दिव॑म् । परि॑ । भूर्म॑। विरू॑ये॒ इति॒ वरू॑पे पु॒न॒ऽभुवा॑ यु॒व॒ इति॑ । स्वेभि॑ः। ऎवैः । कृ॒ष्णेभि॑ः 1 अ॒ता । उ॒पाः । रुश॑त्ऽभिः । वपु॑ःऽभिः । आ 1 च॒र॒तः । अ॒न्याऽअ॒न्या ॥ ८ ॥ स्कन्द० सनाद इति पञ्चमीनिर्देशात् प्रभृतीवि वाक्यदोषः, चिरात्प्रभृति दिवम् परि लोकं प्रति । 'भूमशब्दोऽत्र भूतजाववचनः । 'याता न भूमा अनुपस्तुजेते' (ऋऋ १,६१,१४ ) इति यथा । सर्वं भूतजातम् 1 वि पुनर्भुवा पुनःपुनर्भाविन्यौ | युवती सर्वदेव वरुण्यौ जरावर्जिते । नित्ये इत्यर्थः ।, स्लेभिः एवं अवगंत्यर्थस्य एवानि भागमनान्पन्नाभिमेवानि | आत्मोपनियतकाले- रागमनैः । कृष्णैमिः अता शुद्धोऽपि चात्रानुपूर्वायें वृष्टव्यः। कृष्णैरनुगता। काऽसौ । सामर्थ्यानात्रिः ॥ उषाः रुशद्भिः दीप्तैः शुलै: अनुराता । ॐ वसुभिः रुपनामैतद् (तु. निघ ३,५ )। तमो- लक्षणैः ज्योतिर्लक्षणैश्न रूपैः । आ नरतः गच्छतः । न केवलं दिवं भूवजातं स प्रति । किं ढाई | अन्यान्या अन्योन्यञ्च | रात्रिहिं तमोलक्षणेन रूपेणोपर्स प्रत्यागच्छति, उपःकालेऽपि तमलोऽनुगमनदर्शनात् । उपा अपि ज्योतिर्लक्षणेन रूपेण 'रात्रि प्रत्यागच्छति रात्रायपि. क्रियतश्चित् प्रकाशस्याऽनुगमदर्शनादिसि । चिरादेव प्रभृति विरूपस्वादिगुणे राज्युपसौ कृष्ण- शुक्लाभ्यां तमोज्योतीरूपाभ्यामनुगते नियतकालैः आत्मीयैरागमनैदिवं सर्वे च भूतजातमन्योन्यञ्च प्रत्यागच्छतः इति समस्तार्थः । एवमियष्ट्रक स्वरूपेणैव राज्युपः कर्मकीर्तनमात्ररूपत्वादाज्युपो देवतां" प्रामोति| पेन्द्रं चैवं सूकम् । अतो यत्तच्छदाबध्याहत्य पूर्वधर्चा एकवाक्यता योज्या परथा वा। ये विरूपत्वादिगुणे राज्युषसौ दिवं भूवनातमन्योम्पंदप्रयागच्छवस्ते अप्पधारयत न केवले बोसो - इत्येवं पूर्वपैकवाक्यता परया तु ये विरूपत्वादिगुणे राज्युपसौ दिवं भूतजातमन्योन्यं च प्रत्यागतस्ताभ्यां सहेति ॥ ८ ॥ 11 वेट० चिरादारभ्य दिवम् भूमिञ लक्ष्योकृत्य" नानारूपे धुन पुनर्जायमाने चरणे स्वैः गमन- रद्दोरा चरतः । रात्रिः कृष्णैः चर्णैश्चरति, श्वेतैः अहः । एवम् अन्यान्या" आ धरतः एकस्या उपर्यन्या संस्था उपर्यन्येति ॥ ८ ॥ मुगल० विरूपे शुद्धकून्यतया विषमरूपे पुनर्भुवा पुनःपुनः प्रतिदिवसं जायसाने युवती तरुण्यौ रासोः सर्वेकरूया एवंभूते राज्युपसौ दिवम् युलोकम् भूम भूमिव सनात् विरकाला- दारभ्य स्वेभिः एवं स्वकीयैर्यमनैः परि चरतः पर्यावर्तेते। अयमेवार्थः स्पष्टीफियते । अका रात्रिः कृष्णेभिः अन्धकाररूपैर्वर्णरूपलक्षिता उपाः च रुशद्भिः दीप्यमानैः वपुर्भिः स्वशरीभूतैस्तै- जोभिरुपलक्षिवा अन्यान्या परस्परम्यतिहारेण आ चरतः भावतेते हे इन्द्र! एतत्सर्व स्वयैव कार्य, स्वधीनगद सर्वासां देवतानामित्यर्थः ॥ ८ ॥ 7-7. नास्ति भ. २. नास्ति भ. ३.यो. 9. नुरका कु. मेर राज्युषःचर्म श. : ७. देवता मूको ८ भूतमन्दो० भ. ९. जाते . 11. "" ५. "पसः म. ६-६. सरूपे- 19. ई भूतजातं च विस'. १२ - 1२. रवि. १३. अन्या च विभ.