पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [६२] न म॑न्महे शवसा॒नाय॑ रू॒पमा॑द्भूषं गिरे॑णसे अद्भिर॒स्वत् । सु॒ङ्कुक्तिभि॑ः स्तुव॒त ऋणि॒यायाचमा नरे निथु॒ताय ॥ १ ॥ त्र म॒न्यः॒हे॒ । शव॒स॒नाय॑ । शू॒षम्। आ॒नुपम् । गिण से | अद्विरस्वत् सु॒प॒जि॑ऽभि॑ । स्तु॒न॒ते । ऋ॒ग्मि॒याय॑ । अचम अ॒र्कम् | नरै| निश्रुताय ॥ १ ॥ Y रुकन्द० ८ इन्द्रदेवत्यं । प्र मन्महे इति यद्यपि याच्याकर्मी पति तथापीह सजाया व्यसम्भवाद् सम्यतैरर्चेतिकर्मण | इद रूपम् | प्रकर्येण स्तुत इत्यर्थ । किम् | उच्यते । शवसानाय शुधम् शवसानायेति शक्तर्गतिकर्मण श्रयम् क्षसानच्यत्यय । 'छन्दस्यसानद गुरुभ्याम् (पाउ २,८६) हवि पठायें चतुर्थी शत्रून् प्रति सन्तुरिन्त्रस्य स्वभूत सेनालक्षग बलम् । अथवा 'शव' ( निघ २, ९) इति परनाम | सामर्थ्याचेदान्वर्णी समस्यर्थ बलवानिवाचरति दास्यते । राज्ये चान । छान्दसत्वात् वार्धधातुक । शवसानस्य शुषम् यदाचरण तच्छीलस्येन्द्रस्य स्वभूत बयमित्यर्थ | कृत | आठ्यूपम् तृतीयायें द्वितीयैषा स्तोमेन | कोशस्यैण्द्रस्य उच्यते गिर्वणय इयमपि पष्ट एवं चतुर्थी स्तुविभिनयस्य कथम् अङ्गिरस्वत् अजिस इय ऋपय। न केवल झूपन् कि तर्हि स्वयमापे सुवृत्तिमि स्तुवते कर्मण्यय व्यत्ययेन शतृप्रत्यय सर्वद्वितीया चतुर्थी। दोपवर्जिताभि स्तुतिभिरन्यैरपि स्वोतृभि स्तूचनानम् ऋमियात्रं मस्तुतिन् वा अर्चाम स्तुम अर्थम् देवं नर मनुष्याकार विध्रुव विष्यात सर्व अथवा स्तुते इत्यायास्वादयै स्वार्थे एव चतुर्थ्य | अर्चतिस्तु सामध्य चारणार्थ | 'पितुर्मदर्चना वन ( ८ १,१०१, १ ) इति यथा । अर्कशब्दोऽपि मन्त्ररचय | स्तूथमानत्वादिगुणस्नैम्द्रुवार्थाय उच्चारयाम. स्तुतिरुक्षण मन्त्रमित्यर्थं ॥ १ ॥ बैङ्कट० 'अथ 'प्र मन्महे' अध्याय माधवो व्याचिकीपति । यह विदीनानामा दादयं प्रदर्शयन् ॥ १ ॥ पदकार पदानीह भावगृह्णावि कानिधित् । वेषामपि स्व कुर्यादर्थविनिर्णयम् ॥ २ ॥ निर्विवक्षेद् बहुवीरमादौ स्वरो यदि । अथ तत्पुरुपस्पार्थमन्ते विठवि घेतू स्वर ॥ ३ ॥ [ो हर्मूना अति॑िदुरोण'ऽस्य थुमे मन । ‘पायारा'यस्था मेरण तया ॥ ४ ॥ [ अ१, अ५, व १ नं हृव आरम्य १, ६९, ३ इति मन्त्रभाष्यस्थस्य " वाडाला कुर्दिस्सुन्” इवि पर्यन्त शुडिवम् वि १. नाहि भ २. ३,२९ २३ नाति म गभ निव३,१४ ४ र ९१ अतिषि ६. से को ● उपदे मूको राम्रणमा ८० पृ १५७ - ५,४,५,९०१७