पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० ऋग्वेदे सभाष्ये [अ १, अ ४, व १८ अधिक भवतीत्यर्थे । दफुलेकात् पृथिव्याः भूलोकात् अन्तारेक्षात द्यावापृयिन्योर्मध्ये 'वर्तमानादम्तरिक्षलोकाञ्च' परि उपरि इत्यर्थ । ग्रीन् लोकानतीत्य उपरि मरिहिये इत्यर्थ । दमे दमपितव्ये विषये खराट् स्खेनैव तेजसा राजमान विश्वगूर्त विश्वस्मिन् कार्ये उद्गूर्ण समर्थ स्वरि शोभनक शोभने नौ इन्वये सम्विा वीर्ययत्तम इति गम्यते ॥ बंगन युद्धादिषु गमनकुशल एवभूत इन्द्र रणाय वर्ण युद्धम् आ दक्षे नाववि मंत्रान प्रापयदि मेघै परस्परं युद्ध कारयित्वा वृष्टिं चकारेवि भाव. ॥ ९ ॥ । अ॒स्ये॑दे॒व दाव॑सा शु॒पन्तं॒ वि ष्ट॑श्च॒द् वने॑ण वृ॒त्रमिन्द्र॑ः । गान प्रा॒णा अ॒रमुञ्चद॒भि श्रवौ दावने सचैताः ।। १० ।। अ॒स्य | इत् ॥ ए॒व | शत्र॑सा | शु॒षन्त॑म् ।। वृ॒चत् । वने॑ण | बृ॒हम् | इन्द्र॑ व गा । न। प्रा॒णा । अ॒वन । अ॒गुश॒त् । अ॒भि | ाव | सचैता ॥ १० ॥ स्कन्द० ॥१०॥ वेङ्कट० अस्य एवं बलेन शुप्यन्त्रम् वि उच्चत् वज्रेण उनम् इन्द्र गा हक संदता नहईशान अभि अमुञ्चत् हम लोक प्रत्यपातयत् अन्नस्य दानाय मनुष्याणाम् सचेता सुमति ॥ १० ॥ मुगल अस्य इद एव इत् इति पदपूरण । अस्यैवेन्द्रस्य शवसा बनशुपन्तम् शुप्यन्तम् सम् इन्द्र बज्रण वि त्रुश्चत् व्यच्छिनत् । तथा गा मच गानाणा बुरोण भावृत अवनी रक्षणभूवाक्षप अमुञ्चत् अवर्षीत् । तथा दाधने हविदर्दाने यनमानाय सचेता छैन यजमा समानचित सन् ध्रुव कर्मफ्लभूहमश्वम् अभि आभिमुस्पेन ददातीति शेष ॥ १० ॥ इति प्रथमाष्टके चतुर्थाध्याये अष्टाविंशो वर्ग ॥ अ॒स्पेदु॑ वे॒पसा॑ र॒न्त॒ सिन्ध॑व॒ परि॒ यद् वने॑ण स॒मय॑च्छत् । इ॒शान॒कृव् दा॒शुषे॑ दश॒स्पन् तु॒र्वीतये गाधं तुर्वणिः कः ॥ ११ ॥ अ॒स्य। इत्॥ ऊ॒ इति॑। त्वे॒षसः॑ । र॒न्त॒ । सिन्ध॑व । पर । यत् । ने॑ण। स॒म् । अथ॑च्छत् । ईशान॒ऽकृत् । दानुषै। द॒शस्यन्। तुर्कीतये | गाम् | तुर्वर्ण | क॒रिर्तिक ॥ ११ ॥ स्वन्द० चेङ्कट० अस्थ एष दोसेन बलेन 'लोर नद्यो न' गच्छन्ति | मादसौ बजे

  • परि अयच्छन्"। "वयंम् हुर्ध" यजमानाय र दातुन्वतये अगाय चदक स्थिताय

"पय स्थळ कृतवान् शत्रूणा धारक ॥ ११ ॥ मुगल अस्य हुन् उ अस्यैरेन्द्रस्य लेभा वासेन बलेन सिन्धव समुङ्गा रन्त स्बे स्वे स्थान दृग्रन्थे । 1 "रिये वि भारतिि ६ [त्र रूप, वृत्रान् वि, पायरि १९. इडवेन ब कुछ होला नगन निवि, ऋषयोगार्थ यि' अ', श्रुढिवम् the १०.१० भकु. [11-11. बेशर्यम्, दिल कु रूप. उपरिच दि ३ काये वि ४ इन्तिमूको ५ वदसि मेनू मशिनि चु प्रमि ८ मू १२-१२ परमिट

  • विभ.