पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाध्ये [ अ १, अ ४, व १५ बेङ्कट० दाता अश्वस्य दाता इन्द्रच अति दुर थपस्य धनाय ईश्वर पालपिता शिक्षारा नेता शासिता सर्वेपा पुराण कामानामकर्शिता सखा सखिभ्य | तम् वयम् इदम् स्तुम ॥२॥ मुगल० हे इन्द्री त्वम् अवस्य दुर दाला असि तथा मो पश्चादे दुर दावा हसि ॥ ' तथा यबस्य यादेन्यातस्य दुर दावा असि । बसुन निवासदेवोधनस्य इन स्वामी पति सर्वेषा पालयिता शिक्षानर शिक्षाया दामस्य वह नेतासि | दिन पुराण | भगता दिव दिवसा यस्सिन्स तथोक्त | अवामर्शन अकामनादान | हवित्तवता यजमानाना कामान् पूर तीत्यर्थं । सखिभ्य समानस्यानेभ्यवि ला सखियन्त* प्रिय 1 एवभूतो च इन्द्र तम् प्रति इदम् स्तोत्ररक्षण वच गृणीमसि बूमद्दे ॥ २ ॥ 10 शची॑न इन्द्र पुरुकृद् द्यु॒मत्तम॒ तवे॑दि॒दम॒भित॑श्चेकिते॒ वसु॑ । अत॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मू॒नपी: ॥ ३ ॥ झचाऽन । इन्द्र॒ । पु॒रु॒ऽकृत् ॥ द्यम॒त्ऽत॒न॒ | तने॑ | इत् । इ॒दम् । अ॒भित॑ ॥ च॒क॒ते॒ । वसु॑ । अत॑ । स॒ग्ऽगृभ्य॑ । अ॒भि॒ऽभू॒ते॒ । आ । भर॒ मा ज्य॒त । तु । काम॑म् ॥ ऊ॒न॒यौ ॥३॥ स्त्रन्त्रू॰ शचाव 1 कर्मंवन् प्रज्ञापन् था इन्द्र | पुरुकृत् बहूना वृजवधादीना कर्मणा कतै ' शुमदम ! अविशयेन दोशिमन् | तब इत् इदम् इन्छन्द पदपूरण यहिद तव अभित है दक्षिण बामे च पार्श्वे चैक्तेि ज्ञायते । दृश्यते इत्प। प्रसूती धनम् । अत सगुन्य गृहीत्यैकदेश हे अभिभूत1 अभिभक्ति वाणाम् आ भर देहीत्यर्थ । माया स्वामिच्छरितु मम कामम् इन्छाम्, उनमः न्यूनोकाप । पायवइमिच्छामि तावदेदि 1 हर मा स्वोकमित्यथ ॥ ३॥ बेट्ङ्कट० प्रक्षावन्" इन्द्र[º बहूना" करूं' अतिशयेन दीसिमन्' तब एव् इदम् अभितः "वसु ज्ञापत जन यमुन "सगृह अभिभवित दाश्रूणा मा मादेहि मा त्वामिच्छत स्तोनु बामम् अनय ↑ अनीका ॥ ३ ॥ 1 मुगळ० श्चयाब | हे प्रशावन् | इन्द्र । पुस्टत् ! मभूतस्य वृत्रवधादे कर्त #मत्त अतिशये दीि अभिन सर्वत्र वर्तमानम् दयु भर्न यदस्ति तद् इदम् तब इन् बैद स्वभूतमिति किने भृशमस्माभिर्ज्ञायते । कत कारणात् धनम् सगृभ्य सम्पम् गृहीशा अभिभूळे शत्रूणामभि भवित 1 आ भर अम्मम्पमाहर। देहत्त्वात स्वारस वामम् अभिलपम् मा कनया परिक्षेत्रमा कार्यो मे ॥ ३ ॥ ए॒मियु॑भिः॑ सु॒मना॑ ए॒मिरिन्द्र॑भिर्नरन्ध॒नो अम॑ति॒ गोभि॑र॒श्विना॑ । इन्द्रे॑ण॒ दस्मै॑ द॒रय॑न्त॒ इन्द्र॑भिर्युः समि॒पा र॑मेमहि ॥ ४ ॥ वि ६ भूपनि 11'कमि १४ मानि Y २०२ नास्ति भूको ३ ●मति १९. मालिि 4 ८ति १३-१३ ४ युटिवम् मे. ९. उ. १४ ि