पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूँ ५२, मैं १५ ] प्रेचर्म भण्डलम् । भयो न व्याप्नुवन्ति । सृष्टयेकदेशेन डियन्ते । न सब वृष्टिं प्रति गच्छन्तीत्यर्थः । अथवैव- मन्यथाऽस्यार्थयार्थयोजना द्यावापृथिवी अनु व्यचः इति अनुशवः 'होने' (पा १,४,८६ ) इत्येवं कर्मप्रवचनीयः । 'अन्वर्जुन योद्धारः इति यथा । द्यावापृथिवी इति कर्मप्रवचनीययोगलक्षण- द्वितीयान्तम् । व्यच इत्यपि प्रथमान्तम् | यस्य तव द्यावापृथिव्योः सकाशान न्यूना व्यासिरित्यर्थः । 'न सिन्धवो रजसो अन्तमानः' इत्मयं तु पादो द्विधा पूर्ववद्व्याख्येयः | न उत स्वदृष्टिम् मदे अरय युध्यतः उत्तशब्दोऽप्यर्थे । स्वा सृष्टिस्य स स्वदृष्टिः, सृष्टे: स्वामी, वं स्वदृष्टिम् | म इति 'यस्य च सावेन" ( पा २,३,३७ ) इत्येवं सप्तमी । तच्छ्रुतेश्व लक्षणयोग्य क्रियाऽध्याहारः । अस्य युध्यत इति प्रकृवत्यादिन्द्रस्यायसम्यादेशः । स्वबृष्टिमित्ये तरसामानाधिकरण्याच्चोभयन द्वितीयायें पष्टी। नापि यं व्याप्नुवन्ति वृष्टेः स्वामिनं सोममदे प्राप्ते भवन्तमैनं युध्यमानमित्यर्थः । केन व्याप्नुवन्ति । सामर्थ्यात् शत्रदः । यच्छन्दश्रुते- स्तब्दोऽध्याहूर्तव्यः । स त्वम् एकः सहायवर्जितः अन्यत् विश्वम् सर्वम् न करोपि कृतवान् या आनुषक् भानुपूर्येणात्मानुगुणम्, स्वचशवर्तीत्यर्थः ॥ १४ ॥ बेङ्कट० यस्य इन्द्रस्य द्यावापृथियो। व्याम्नि अनु आनशाते । न नद्योऽपि तेजसः अन्तम् मापुः । न अपि च शत्रवः सोममदे युध्यतः अस्य तेजसोऽन्तम् आशुः । किंबहुना। एक सू त्यम् अन्यत् सर्वम् अनुस्यूतं कृतवानसि ॥ १४ ॥ मुद्गल० ग्रस्य इन्द्रस्य व्यवः च्यापनम् द्यावापृथियो धावापृथियो न अनु आनशाते प्राप्तुमसमर्थ बभूवतुः । तथा रजसः अन्तरिक्षलोकस्योपरि सिन्धवः स्यन्वनशीला आपो यस्येन्द्रस्य तेजसः अन्तम् अवसानम्, न आनलः न प्रापुः । उत अपि च सोमपानेन मदे हर्षे सति स्वदृष्टिम् स्वीकृतवृष्टिं वृनादिम् युध्यतः युध्यमानस्य अस्य इन्द्रस्य बलस्य अन्तं वृत्रादयो न प्रापुः । अतः हे इन्व! एक त्वम् अन्यत्, स्वव्यतिरिकम् विश्वम् भूतबातम् आनुपन् आनुपक्तम् चकृपे । सकल्मपि भूवजातं त्वदुधीनमभूदिति भावः ॥ १४ ॥ आर्च॒न्नत्र॑ म॒रुतः समभाजौ विश्वे॑ दे॒वास अमद॒मनु॑ त्वा । वृ॒त्रस्य॒ यद् भृ॑ष्ट॒मता॑ व॒धेन॒ नि त्वमि॑न्द्र॒ प्रत्यानं॑ ज॒घन्य॑ ॥ १५ ॥ आने॑न् । अत्र॑ । म॒रुर्तः । स॒स्मि॑न् । आ॒जौ । विश्वे॑ दे॒वासः॑ः । अ॒न॒द॒न् । अनु॑ | स्वा॒ | वृ॒नस्ये॑ । यत् । मृ॒ष्टि॒ऽमता॑ । य॒धेन॑ । नि । त्वम् | इ॒न्द्र॒ ॥ प्रति॑ ॥ आ॒नम् । ज॒घन्ये॑ ॥ १५ ॥ स्कन्द० आर्चन् अर्चतिः स्तुत्यर्थः १८ । ऋत्विनः अन सस्मिन् समामनाम ( सु. निध २,१७) स्तुवन्ति स्तुतकात वा मरुतः ऋत्विङ्नामेतत् ( इ. निघ ३, सर्वशब्दस्वायमेकाक्षरलोपः पर्यायान्तर या सर्वस्मिन् आजौ सङ्ग्रामस्थानीये दुस्तो यज्ञे यावान् कधिवयं पृथिव्यां यज्ञः तत्र सर्वश्रेत्यर्थः । अथवा 'य उमा अर्चमान्च: (ऋ१,१९,४ ) इवि मर १. अन्यजनं भु; अन्यश्वनं स. आदित्यरश्मयो दा विभ. २.२. शान्यूना मूको. विधर कुल 19. ●मेकाक्षरो लोपः वि. ३. धिन्यादपि कु. ४. नान्ति वि. ५.पि. ७. नानशुः लः नामशः वि. ८. नालिगुको. ६. पूर्व ९. स्तुबन्तः मुफो. १०. नामित भ.