पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ ऋग्वेदे सभाप्ये [ अ १, अ ४, व १३ ज॒ध॒न्वान् । ऊ॒ इति॑ । हरि॑ऽभि | स॒म्भृत॒तो इति॑ सम्भृतऽतो । इन्द्र॑ । वृ॒त्रम् ॥ मनु॑े। गा॒तु॒ऽथन्। अप । अय॑च्छधाः। बाह्वोः | वज्र॑म् | आ॒य॒सम् | अघा॑रय | दि॒व आ सूर्य॑म् | ह॒शे ॥ स्कन्द जयन्वान् इति शर्थे । इति तु पदपूरणः । झन् हरिभिः आत्मीयैरवै । तृतीयानिर्देशात्' गस्वेवि शेष हे सम्भृतकतो ! सम्भूतकर्मन् सम्भृतमश था इ. १ क मन । उच्यते । बृजम् । किमर्थम् । मनुपे मनो राज्ञ ऋर्वा मनुष्यस्य पार्थाय | गाजवून गमनमिष्छन् । कस्य। अपा सृष्टिलक्षणानामुदुकानाम् । अयच्छथा निर्बद्धवानसि बढ़ो बाहुभ्याम् | अन सम्बन्धावस्ती लक्ष्येते। दाम्यां गृहीत्वा नयसीत्यर्थ । किम् | वहम् । कोट्याम् । आयसम् लोहमयम् । किञ्च अधारयः धारितवान् स्थापितवानसि दिन के आकारो मर्यादायाम् । कम् । सूर्यम् | शे दर्शनाय । उदैतरपुरस्तादृषि उक्तम्- 'वृत्रं यदिन्द्र (ऋ १, ५१, ४ ) इति ॥ ८ ॥ शबसा बधीरद्दिमादिरसूर्यं दिव्यारोहयो दृशे चेट्ङ्कट० जघन्वान् गश्वैः गत्वा’ सम्भृतप्रज्ञ ! ' इन्द्र || वृनम् मनुष्यार्थम् अप, गमवितुमिच्छन् आग्रही चाहो. सायसम् आयुधम् । अथ त हत्वा सर्वेषाम् दर्शनाय दिवि सूर्यम् आ अधारयः ॥ ८ ॥ मुगल० हे सम्मृतमतो ! सम्पादितकर्मन् | इन्द्र | मनुषे जनाय गातुयन् गातु मार्गमिच्छन् वृनम् असुरन् हरिभि अबैर्युक्तसवम्, जघन्यान् उ हतान् खलु सदनन्तरम् अपः कानिमावर्तय इत्यध्याहार. | यास त्वदीययोर्हस्तयो आयसम् अयोमयम् दुञम् अयच्छथा क्षमही आकार समुच्चयार्थ' | सूर्यम् च दिवि सुलोके दृशे द्रष्टुं सर्वेप्रामस्साक दर्शनाय अधारय स्थापयाञ्च कृपे ॥ ८ ॥ बृ॒हत् स्वच॑न्द्र॒मम॑त्र॒द् यदु॒क्थ्यमकृ॑ण्वत भि॒यसा॒ा रोह॑णं दि॒वः । यन्मानु॑पत्रघा इन्द्र॑मृ॒तय॒ स्व॑र्नृपाच प॒रुतोऽम॑द॒मनु॑ ॥ ९ ॥ बृ॒हत् । स्व॒ऽप॑न्द्रम् । अम॑ऽवत् । यत् | उ॒क्थ्य॑म् | अकृ॑ण्वस | द्वि॒यर्सा | रोह॑णम् ॥ दि॒वः । यत् । मानु॑पऽप्रधना । इन्द्र॑म् ॥ ऊ॒तये॑ । स्त्रै | नु॒ऽसाच॑ | स॒र | अग॑दन् ॥ अनु॑ ॥ ९ ॥ स्कन्द० इहा महद परिमाणवः सारतो चा स्तुतिरूपम् सचन्द्रम् चन्द्रं धन्दुतेः कान्तिकर्मण स्वयमेव फान्तम्। भमवत् आगशब्द भारमपर्याय । तेन चाय को भारमवत् प्रश्रयत्। महता प्रयसेनेत्यर्थः । यत् सक्थ्यम् महास्यम् । यतेन्दोऽध्याहायं । रा अय्यत कृतवन्तोऽस्मदीया ऋत्विज पुत्रपौत्रायो पा । भियता परिचर्यावैगुण्यशयेन । कोश् । रोदणम् दिय पुटोकारोहणसमर्धम् । सद्भुण्यातजविसरमुरैः क्षोभियोंऽन्तराऽयोध्नुमः दाबधमरथन्तरसगुणभिरयर्थं । वडा उभ्यते यत् यदा मानुराधना मनुष्याय मातुर । प्रधन इति संमामनाग' (या९,१३)। सह मनुष्यार्थ समामो येषां से मानुपा इन्द्रम् इश्यैतनु मयेन अमुशब्देन सह सम्बन्धपिम्प की ऊतम अविवारः ॥ रक्षितावो से १. बाजू मूको ३-१. निर्देशा भ्र. ३. शिक्षवृ. ४ . ५ माि भए० मानि ८. प्रयोग 1. 1. Y कर लि 11. नमूहो..