पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभाप्ये (अरे, अ५, १२, मुद्द्रल० ऊतयः मरुतः मदे सोमपानेन हर्षे सति अस्य इन्द्रस्य युध्यतः वृत्रेण सह युध्यमानस्य पुरवः सृदृष्टिम् स्वभूतवृष्टिमन्तं शृणम् अभि धाभिमुखयेन सनुः जग्मुः । रष्योरिय प्रदणे यथा गमनस्वभावाः आपः निम्नदेशे गच्छन्ति । यत् यदा अन्धसा सोमडक्षणेनानेन पोरोन भूयमाणः झगल्भः सन् बच्चोयनवान् इन्द्रः वलण संवृण्वतः एतत्संक्षमसुरम् मिनत् न्यदास्यत्' । दृष्टान्तः । नतः परिधान इव देगनां हविर्हेपनिमर्पणाय अग्नेः सकाशाद क्षप्तु एकतो द्वितस्त्रत इति यः पुरुषा जज्ञिरे । तन्न उद्कपानार्थ प्रवृत्तस्य धूपे पतिवस्य त्रित प्रतिरोधाय असुरैः परिधयः परिधायकाः धूपस्याऽऽच्छादकाः स्थापिताः । तान्, यथा सः अभिनत् तहत् ॥ ५ ॥ इति प्रथसाष्टके चतुर्थाध्याये द्वादशो वर्गः ॥ ४०३ परी॑ घृणा च॑रति तत्षि॒षे शवो॒ऽपो वृत्वी रज॑सो वुघ्नमान॑यत् । वृ॒त्रस्य॒ यत् प्र॑व॒णे दुर्गृर्भिवनो निज॒षन्य॒ हन्वरिन्द्र तन्य॒तुम् ॥ ६ ॥ 1 परि॑ । इ॒म् । घृणा 1 च॒र॒ति॒॥ ति॒स्मि॒पे । शवः॑ः ॥ अ॒पः ॥ बृ॒क्ष्वी | रज॑सः । बु॒म् ॥ आ ! अ॒यत् । वृ॒त्रस्य॑ । यत् । प्र॒थ॒णे । दु॒ऽगृभि॑श्वनः । नि॒ऽज॒घव॑ | हन्ः इ॒न्द्र॒ । त॒न्य॒तुम्। ॥ ६ ॥ स्कन्द० परि ईम् घृणा इन्, इति पदपूरणः परिचाति" भ्रान्तव्रतीत्यर्थः । का । घृणा दीक्षा स्तनवित्नुलक्षणा वः बलं त्वदीयं मरुल्लक्षणम् प्रसिद्धयर्थं यत्तच्छन्द्रावध्याहृतंग्यौ | हिडपेंऽयं एंट् परिचचार | स नदीमा बाकू । तिलिपे दीवस्त्र कदा | उन्मते अपः नृत्यी इत्यादि । अत्रैवयश्वमतः- यः शपः उदकानि वृत्त्वी आवृत्य रजसः शन्वरिक्षलोकाय बुघ्नम् अधोभागम् आ अशयत् शेतिरिद स्थानार्थः । आस्थितवान् । तस्त्र बृरय मेघव असुरस या यत् यदा प्रपणे निम्ने प्रदेशे । कोरशरा वृन्नस्य । अच्यते । दुर्शुभिश्वनः दुर्गुं भिगो दुर्ब्रहवचनः' । 'अाशु' इति च 'शु' इति च क्षिप्रनामनी ( तु. निघ २१५) 7 श्वा शिप्रश्वासः दुर्मंदो यस्य स दुनिया सहवास इत्यर्थः । शु अपनं तय हुई भिश्वनः । दुस्सहश्वासताप्रतिपादनाय चात्र माहाणपडित मितिद्वासमाचते- 'इन्द्रो वै इनिष्यन् सर्वो देवता_अनदीत् । अनुमोपतिष्ठध्यमुप मा हमभ्वमिति ॥ तथेति तं हनिष्यन्त भाद्रवन् । सोऽवेन्मा पे इनिप्यन्त आद्रषन्ति हन्तेमान् भोपया इति । तानभिप्राश्वसीत | तरव श्वरायाद्वीपमाणा विश्वे देवा श्रद्रवन्' (ऐत्रा ३२०) इति । निजघन्थ हन्टर गत्यर्थः । सामर्थ्याच्चान्नान्वर्णीतपयर्थः । नियमेन गमितवानसि । हन्दोः हनुदेश है इन्द्र तन्पचम् विस्वीय शब्दकारिणं या वज्रम् ॥ ६ ॥ चेट्ङ्कङ्क० परि चरति सूत्रम्, दीहिः ॥ बर्ट तस्य दोन्। अपः सद्भुत्य अन्तरिक्षलोकस्य शुभनु मर्पा मूळमावृत्य आ अशयत् । नृत्रस्य यदा मनणे दुमेहश्वासस्य निइतबानू छन्योः बासिन् वर्म शब्दकारिणम् ॥ ६॥ 1. वृण्वतः वि. ५. "छादमिकाः सूफो. नि कुवि एपं. चरनिरपि कृति ३. पैम ३, २, ८, १०-१२० प्र. नास्ति वि. ८. नान्ति मुको. ९. दुर्गर भूशे. २. मिरपद गुको. ६.सि. ७. 11. उपरि दु; मैसि छ.