पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५१, म ८ ] प्रथम मण्डल्म् स्कन्द० त्वे त्वयि विश्वा सर्वातविधी वल्म् सध्यक सहाञ्जति गप्पतीति सोयोतिखोलता सविपीलामानाधिकरण्यात् । सत्यमिति व्यत्ययनात्र नपुसकता । सभ्यक् सधीची सर्वेरदय सहगामिनो । पिण्डिचेत्यर्थ । हिता निहिता। यानत् किचित् बर सर्व पिण्डीकृत स्वयि निहितमित्यर्थं । किय तब राध. सोमलक्षण धनम् सोमप्रयास सोमपानाय हफ्ते इन्द्रो मा पास्यतीति अति श्रीत्या' हृप्यतीद | किञ्च तथत चिक्ति शत्रुहननेन शाम चाहो दिन निहित निहित पत्र गृहीत्वा शत्रून् सन् निर्व्यापारो न तिष्ठसीत्यर्थं । य ईडशोऽसि स त्वम् वृश्च शनो अप अवमृश्य अवच्छिन्धि आत्मीयस्यास्मदीयस्य वा बानो विश्वानि सर्वाणि कृष्ष्या पठितमपि बरनामैतत् द्रष्टव्यम् । बानि ॥ ७ ॥ चेङ्कट० रवये सर्वाणि पलानि सइ निहितानि तव धनम् सोमपानार्थी हृयति बहु भवति । तव च मयत आसीद चाहो निहित | सत्यम् शनो सर्वाणि वीर्याणि 'अव ऋथ ॥ ७ ॥ मुद्रल० हे इन्द्रये स्वयि विश्वा तविषो सर्व क्षम् सध्यम समीचीनम् अपराहमुख यथा भवति तथा हिता निहितम् । तथा राप राम मन सोमपीथाय सोमपानाय हपते हृप्यति । कि तंव बाहो हस्तयो हित मवस्थित वञ चित्रित स्माभियते । अत शत्रो ज्ञातयितु चैरिण विश्वानि सर्वाणि कृष्या वृष्ण्यानि वीर्याणि अत्र रथ छेदन कुरु ॥ ७ ॥ पजा॑नी॒ह्यार्या॑न् ये च॒ दस्य॑नो व॒र्हिष्म॑ते रन्धया॒ा शास॑द॒न॒तान् । शाक भव॒ यज॑मान॒स्य चोदि॒ता विश्वेत् ता ते॑ सध॒मादे॑षु चाकन ॥८॥ वि ॥ जा॒ानी॑हि॒ । आर्या॑न् । थे | च॒ दस्त्र | ब॒हि॑िते । र॒न्धय॒ | शास॑त् । अ॒व्र॒तान् । शार्की । भर॒ । यज॑मानस्य । च॒दि॒ता । विश्व | इत् | ता । ते॒ | स॒ध॒मादे॑षु | चाकन ॥ ८ ॥ स्कन्द० वि जानाहि आर्यान साधुतान् यागपरानित्यर्थ | मै चदस्यव दस्ताउदो अभ्याहार्ये ।। य च द॒स्यवः॑ देयाना भूता अयागपरास्त्रान् । यष्टृनयष्टश्च विज्ञानीहीत्यर्थ । ज्ञात्वा च हिमते यमानाय रन्थय था गमय । शासत् अनुशासत् । निगृह्णवित्वर्थ | कान् । अनुताम् अकर्मणयागकर्मवनितान् । भयष्ट्रनित्यर्थ किस शाकी अब 'शग्धि पूर्वि (निघ ३,१९) इति याच्याकर्मसु पाठात् शकिरिह याच्नाकर्मा । याच्या चात्र तत्पूर्वक दान रक्ष्यते । दावा मवेत्यर्थ । कसै । सामर्थ्याद् यजमानाय | म च हतिय केवरम् | कि हि या यागमणि चोदिता चोदयिता' प्रेरविताऽपि भव । मानि चैतानि भयोचानि विश्वा इत् ता दूच्छन पद्पूरण सर्वाणि तानि ते तब स्वभूतानि सयमादेषु सद मायन्ति येषु देवता ते सधमादा यज्ञा तेषु । आत्मनोऽप्पबाइ चावन कान्तिकमांडयम (घि २६ । कामथ माये इत्यये ॥ ८ ॥ 1 २४ अर्पद, उप वि १७७ "रेवानय अ "स्तान् २ अधरिछथि स, अथच्छिधि कृति ३ नाय ६६ नान्ति ति ८ नोकु ९ कामयने मूको १० प्राथयते म ५मूको ध्याय कु