पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू५०, मं १२ ] स्कन्द्र० 'उन्नत्युपनिषत् । 'उद्यक्षद्य' इत्ययं तु उपनिषत् | उपनिषदिति वियोच्यते । रोगनो चेयं विद्याऽभिप्रेता तथा क्षैतिहासिकास्तावदाचक्षत' - 'हृद्रोगदुवर्णतामापत्रः प्रस्कण्वस्तृचमपश्यन् इति । वृदेवताकारोऽप्याह- 'स्तृव उत्तमः' ( बुदे ३.१९३ ) इति । उद्यन् उङ्गच्छन् अद्य हे मिजमहः। मह पुजायाम् । मिनाणां पूजयितः ! पूज्य ! घा। आरोहन च उत्तराम् उदासतराम् ऊर्ध्वम् दिवम् हृद्रोगम् हृदयरोगम् मम हे सूर्य | हरिमाणम् च हरितवर्णै च नाशय ॥ ११ ॥ वेङ्कट० उयन् अब मित्राणां पूजविताः आरोहन् उद्गततरां च द्याम् मम हृदयस्य रोगत् त्वचि हरिमाणम् च नाशय । दुर्घर्णत्वं प्राप्तः स्वचि' प्रस्कण्वः तृचमपश्यदिति ॥ ११ ॥ मुगल० है सूर्य । सर्वस्व प्रेरक ! मित्रमः सर्वेषामनुकूदीक्षियुक्त ! अय अस्मिन् काले उद्यन, जयं गच्छन्, उत्तराम् ठङ्कत्ततराम् दिवम् अन्तरिक्षम् आरोहन् अभिमुख्येन प्राप्नुवन् । एवंविधस्त्वम् गम हृद्रोगम् हृदयगतम् आन्तरं रोगम् हरिमाणम् च शरीरगतकान्तिहरणशील बाहारोगे तदुभयमपि नाशय । मां स्तोतारमुभयविधात रोगात् मोचयेत्यर्थः ॥ ११ ॥ शु॒के॑षु मे हरि॒मार्णै रोप॒णाका॑सु॒ दध्मसि । अथो॑ हारिद्ववेषु॑ मे हरि॒माण॒ नि द॑मसि ॥१२॥ शुकै । मे। ह॒रिमाण॑म् ।गेपु॒णासु। म । अयो इति । हारिद्रयेषु॑ । मे॒ । ह॒रि॒माण॑म् । नि । द॒घ्म॒सि ॥ स्कन्द० शुकेषु में मम स्वमूतम् 'हरिमाणम् रोवणाका रोपणाकाः नाम हरितचटका: १० तासु द दध्ममि आशिपि हिड्यैऽयं लटू" द्रष्टव्यः । निधेयारम इत्याशास्महे अयो हारिद्वेषु दारिद्रवा नाम अत्यन्वशीघ्त्रगामिनः पक्षिणः । अयोशव्दश्चार्थे। हारिद्रयेषु च मे मम हरिमाणम् नि दध्मसि ॥१२॥ वेङ्कट० हरितवर्णेषु युरोपणावाच मदीपमपि हरिमाणम् वयं निमः | अपि पक्षिपु सर्वेऽमी मदमपि हरिताः मदन्त्विस्यर्थः । गराई मे मन्युयप्रे मेऽन्तरामय ( चौधौ २, ५,१ ) इति पञ्चः ॥ १२ ॥ हारिद्रष मुद्रल० मे मद्रीयम् हरिमाणम् शरीरगत हरिद्वर्णस्य भावम् शुकेषु तादर्श वर्ण कामयमानेषु पक्षिषु तया रोपणारासु शारिकासु पक्षिदिशेपेषु दयासि स्थापयामः । अयो अपि ध हारिद्रवेषु सादग्दर्णवत्सु मे मदीयम् हरिमाणम् नि दध्यसि निधोमस इरमा सुसेन त्रैवा स्ताम् अस्मान् मा बाधिष्टेरचर्य ॥ १२ ॥ उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह । द्वि॒िषन्तं॒ मद्ये॑र॒न्धय॒न् मो अ॒हं वि॑ष॒ते र॑घम् ॥१३॥ उत् । अ॒मात् । अ॒पम् । आ॒दि॒त्यः । विश्वे॑न । सह॑सा । स॒ह । द्वि॒षस॑म् | मो इति । अ॒हम् । द्वभुते । धुम् ॥ १३ ॥ महा॑म् | र॒न्वन् । १-१ तथा भाचची म. २२. पूजयिता मो. ३. पिता वि. ४.वि. ५.६६. हदयरो दु. ७. नामि . ८. ० वि. ९.१. नाति भ १०. हरि भूको 11 सङ् मूको. १२. रिपेयाम् मुफ़ो. १३. नास्त्रि वि १४. रोगाका नाम इचिडिवार भ'; विधिवास वि परिवािस विकास विपरिकासनानि १५-१५. नामिनिका, १६. रिपे १५. मासिरिमे. १८. निधी मूको, १९. मानि वि.