पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०, १५ प्रथमं मण्डलम् [ ५० ] उदु॒ स्पं जा॒तवे॑द॒सं दे॒वं व॑हन्ति के॒तव॑ः । ह॒शे विश्वा॑य॒ सूर्य॑म् ॥ १ ॥ उत् । ऊँ इति॑ । त्यम् । जा॒ननेदसम | दे॒नम् | वहन्ति । के॒तव॑ | शे | विश्वा॑ग | सूर्य॑म् ॥ १ ॥ स्वन्द० 'उदु लम् मौर्यमुत्तरम्' (तु दे ३, ११३ ) | सूर्यदेवतमुत्तर सूकम् | सच्छरोयौग्यार्थ- सम्बन्धो दोऽध्याहार्यं । य सर्वमाणिनो भसस्पन्ति त्या तम् । जातवेदसम् जातप्रज्ञानम् देवम् दानादिगुणम् । उत् वहन्ति ऊर्ध्व वहन्ति । के सामर्थ्याश्या । कीदृशा । वेत्तव केतु I २ ( निघ ३९ ) इति प्रज्ञानाम | प्रज्ञानसत्त्या सूर्यस्य हि स्वय प्रज्ञानसत्वाङ् अश्चैरपि प्रज्ञान सदैव भक्तिपम् | वा केतो रमय प्रज्ञानसच्चत्वात् ते इन्ति । किमर्थम् । रशे मॅडम् । दर्शमार्थमित्यर्थ | कस्य विश्वाय पटवर्थ एषा चतुर्थी सर्वस्य भूतजावस्य | उदिते दि सूर्ये सर्व भूतज्जाव द्वन्टु समर्थ भवति, नानुदिते । कमुद्दहन्ति । सूर्यम् ॥ १॥ ७ वेङ्कट० उत् वदन्ति तम् जातवेदसम् केतव भइषा रहमयो या सर्वेपा भूताना दर्शनाय ॥ १ ॥2 मुद्रल० "उदु त्यम्' इति त्रयोदश सप्तम सूत्तम् । कण्वपुन प्रस्कृण्व ऋषि | आदी नव गायन्य | शिष्टाश्चतस्त्रोऽनुष्टुम् | सूर्यो देवता | पूरण । वेतव प्रज्ञापका सूर्यांश्वा सूर्यम् आदित्यम् उन् उ वहन्ति ऊर्ध्वं चहन्ति । अ उक्त च – 'मिताक्षरेष्यनर्थका कमौमिद्धिति ( या १, ९ ) 1 किमर्थम् । विहाय विश्वस्मै भुवनाय रश दुष्टुम् | यथा सर्वे जना सूर्य पश्यन्ति वयोध्यं वहन्तीत्यर्थ । कीदृश सूर्यम् । त्यम् प्रसिद्धम् जातवेदसम् जाताना प्राणिना वेदिताम् देवम् योतमानम् ॥ १ ॥ अप॒ त्ये तायवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभि॑: । सय वि॒श्वच॑क्षसे ॥ २ ॥ अप॑ । त्ये । त॒ायरे॑ । य॒था॒ा । नक्ष॑त्रा | य॒न्ति॒ । अ॒क्तुऽभि॑ । सूरा॑य । वि॒श्वऽच॑क्षसे ॥ २ ॥ स्कन्द त्ये इति नक्षत्रसामानाधिकरण्याइ व्यत्ययेन पुलिङ्गता | सानीत्यर्य । मच्छन्दश्रुतेश्व योग्यार्थसम्बन्धो यच्दोऽध्याहायें | यानि राजाश्यन्त तानि तायव यथा 'तायु' ( निघ ३,०४) इति सोननाम चोरा इव नक्षनराणि अप यति अपगच्छन्ति । अदृश्यता प्रतिपद्यन्त इत्यर्थ । न च कपात कि तर्हि असुभि 'अवतु ( निघ १, ७ ) इवि राजिनाम सहयोगलक्षणा दिपा तृतीया | रानिभिसा कुसोऽपयन्ति सुराय सूरशब्द सूर्यपर्याय पञ्चम्यर्थे चतुर्थी सूर्योद। सूर्योदयोत्तरकाल हि नक्षत्राणि राज्यय न दृश्यन्ते । कशात् सुर्यात् । विश्वचसा स्वज्योतिषा सर्वस्य दर्शवितु ॥ २ ॥ बेट० "अप यति" नक्षत्राणि राजिभि सद्दाऽऽगच्चन्तीनि ए, मस्तैना इच, सूर्यम् विश्वस्य द्रटारं दृष्ट्वा ॥ ॥ २ ॥ १ नास्ति ति ४ ज्ञानसाचे म ८८ नारित वि मै चि १२ नास्ति २ सत्ता भ, सत्यनचा कु, सत्व व ति ५ "न सत्त्वताव ति ९ मास्ति म ३००१- १३ नास्ति' वि ६ सरम वि भव्य दि ३ नसलनाद" ति, "न सत्वाद्रा कु अश्या केतन एवम ७७ 13 सह ग° वि एप, भि अमोमि