पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्ये [ अ१, अ४, ५ सम् । नः॒ः । रा॒या । बृ॒ह॒ता । चि॒श्चऽप॑श॒सा | मि॒मि॒क्ष्य | सम् | इभिः । आ । सम् । चुने॑न॑ ॥ वि॒व॒ऽतुरो॑ । उ॒पः॑ । म॒हि॒ । सम् | बाजैः | वाजव॒ति॒ ॥ १६ ॥ स्कन्द्र० सम् नः शया न. अस्मान् प्रति राया बृहता विश्वपेशसा बहुरूपेण सर्वरूपेण वा सम् मिमित्र म्यक्षतर्गतिकर्मणः (दु. निध २, १४ ) एतद्रूपम् | सामर्थ्याथाय म्यक्षतिरन्तणतण्यर्थो द्रष्टव्य सद्गमय सम्बन्धय | धनमस्मभ्यं देहीत्यर्थः । न च केवलेन राया कि वर्दि । समू इळामिः श्रा 'इळा' (२,७) इत्यत्रनाम आकारः समुययार्थः। 'देवेभ्यश्च पितृभ्य आ' (१०) १६,११ ) इति दया | अभैश्च समिमिक्ष्य सम् युनेन सुनं द्योततेः यज्ञ इद्दाभिप्रेतम् ॥ यशसा च संमिमिक्ष्य । फोटशेन । विश्वद्वरा तूर्वविः हिसार्थः । सर्वशत्रूणां हिंसिया | अन्तर्ऋत्यर्थः। द्दे उपः ! महि | समू, बाजैः वाजतब्दोऽग्न बलनचनः । बरैश्च समिनियत्र । हे गाजिनीवति] उपोनामैतत् ( तृ. निघ १, ८ ) | उपः ! । प्रत्युपसँगै चाख्यातानुषङ्ङ्गादाख्यात मेद्राञ्च यास्यभेदाद् बाजिनीयवस्येतस्योष इत्येतेन 'सइ पर्यायत्वेऽप्यपुनरक्तस्त्वम् । सम्वन्धिशब्दो घोषम पुत्र विशेषणम् । धाजिनीशब्दोऽद्यनामधेयम्। 'अनयती । अथवा' 'दाजी' (निष ९, १४ ) इत्यश्वनाम | तस्मात् स्त्रियामीकारः। बाजिन्यो बाहती वाजिनीवठी ॥ १६ ॥ I घेङ्कट० संयोजय अस्मान् घनेन महता सर्वरूपेण सम् मिमिक्ष्य च गोभिः | सम् योजय यशक्षा हिंसकेन । सम् योजय अप्रैश्च अनचति ॥ १६ ॥ मुद्रल० ६ उप 1 नः अस्मान् राया धनेन सम् मिमिव संसिट संयोजयेत्यर्थः कोशेन धनेन । बृहता प्रभूतेन विश्वपेशसा बहुविधरूपयुक्तेन । तथा इछानिः आ गोभिव अस्मान् सम् मिमिय 1"काकारः समुच्चये । किं च हे महि । महनीये | उपदेवते । सुनेन यासासमू मिमिद की सुन । विश्वद्वरा सर्वेषां शत्रूणां हिंसकेन । तथा हे याजिनीवति! असाधनभूववियागुते । बाजेः अलैः अस्मान् सम् मिमिव ॥ १६ ॥ इति प्रथमाके धतुर्थाध्याये पद्यमो वर्गः ॥ [४२] उपो॑ भ॒द्रेभि॒रागैड् िद्वि॒यमि॑द् रोच॒नादधि॑ि । वह॑न्त्वरु॒णप्स॑य॒ उप॑ त्या गोमिनो॑ गृ॒हम् ॥ १ ॥ उप॑ । स॒द्रेभि॑ । आ । गृ॒हि॒ ॥ द्वि॒यः । चि॒त् । रोच॒नात् । अधि॑ । वह॑न्तु । अ॒रु॒णऽप्स॑वः । उप॑ त्वा॒ | सोगिन॑ | गृ॒हम् ॥ १ ॥ स्पन्द० हूं या | भद्रेभिः कृपयाणैरो वा गदि आगच्छ । कुतः | दिवः लिए रोचना अभि पद्पूरण. । बोधनको श्रीसियनः अधीश्युपरिभावे, दिवसम्बन्ध ४. १. रे डि २३.३.. ~. "न्द लि. ६. अमाव ९. ना. निवि मे ११. पटेन भ