पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ४७, मं १० ] प्रथमं मण्डलम् ist स्कन्द० तेन नासत्या ! हे नासत्या ! आ गनम् रथेन सूर्यत्वचा सूर्यसहसवर्णेन । हिरण्यख चितत्वा- दत्यन्तोज्ज्यलेनेत्यर्थः 1 येन शश्वत् बहुनामैवत् ( तु. निघ ३,१)। बहुउदधुः मा स्थः । दुत्तवन्तावित्यर्थः । दाशुषे बसु । किमर्थम् । मध्वः सोमस्य पीतये मधुस्वादस्य सोमस्य पीतये पानाय ॥ ९॥ वेङ्कट० तेन नासत्यौ ! आगच्छतम् रथेन सूर्यसदारूपेण येन बहु धनम् ऊहथुः यजमानाय मधुस सोमं पातुम् ॥ ९ ॥ मुद्गल० हे नासया। अश्विनी ! सूर्यत्वचा सूर्यसंवृतेन तेन प्रसिद्धेन रथेन आ गतम् आगच्छतम् । दाशुषे हविर्वृत्तवते यजमानाय बसु धनम् शश्वत् सर्वदा मेन रथेन उहथुः प्रापितवन्तौ । तेन स्थेनेति पूर्वत्रान्वयः । किमर्थम् आगतमिति । तदुच्यते । मध्वः मधुरस् सोमस्य पीतये सोमपानार्थम् ॥ ९ ॥ उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वस्व॑ अ॒र्कैथ्य॒ नि ह॑ामहे । शश्व॒त् कण्वा॑नां॒ सद॑सि प्रि॒ये हि कं सोम॑ प॒पथ॑रश्विना ॥ १० ॥ उ॒क्येभि॑ । अ॒र्वा॑क् । अव॑से॒ | पु॒रु॒षसु॒ इति॑ पु॒रु॒ऽवसु॑ । अ॒र्कैः । च । नि । द्व॒यामहे॒ t शश्व॑त् । कण्वा॑नाम् । सद॑सि । प्रि॒यै । हि । क॒म् । सोम॑म् । प॒पच॑ः । अ॒श्विना ॥ १० ॥ स्कन्द॰ उक्थेभिः अर्पाक् स्तोत्रैः शस्त्रैश्य अर्गाक् अस्माभिमुखम् अवसे सोमेन तर्पणाय पुरुवल बहुधनी अर्केः मन्त्रैश्रन्यैरपि यजुर्लक्षणेः नियामहे नियतं हृयामः । किं कारणम् । उच्यते । यस्मात् शव नित्यपथयोऽयं श्रच्छन्दः । नित्यमम्माकम् दण्वानाम् स्वभूते सदसि प्रिये इष्टे | इस्य | सामर्थ्यात् युयोर त्रिनोरसाकमेव वा कण्यानाम् | हि शब्दस्तु पदपूरण कम् सुखम् सोमम् पपधुः हे अश्विनौ ! यस्मात् पूर्वेष्वपि कालेषु नित्यमस्मदीयेषु सदस्सु सोमान् पीतवन्तौ स्थः, तस्माद्भुत्पन्चप्रणमत्यादिदानीमपि नियतं हृयाम इत्यर्थः ॥ १० ॥ वेङ्कट० स्नोमदास्त्रैः रक्षणाय स्वभिमुखं बहुधनाबविन "निहृयामहे | नियं हि वप्पानाम् सदसि प्रिये यज्ञे अधिनी! युवाँ सरसोमम् पीतवन्ताविति ॥ १० ॥ मुद्गल० पुरवम् मभूतधनी अधिमी अषसे अस्पक्षणार्थम् उपपेभिः' उक्थैः' शस्त्रे: अ. च "अर्चन- साधनैः स्वात्रेय अकू अस्सदाभिमुरयेन नि हृयामद्दे नितरामायामः | हे अविना! सश्विनौ! कम्वानाम् कण्चपुत्राणाम् प्रिये सदसि यशस्थाने शश्वव सर्वदा सोमम् पपधुः हि कम् युवां पीतवन्तौ खलु ॥ १० ॥ इति मयमाटके चतुर्थाध्याये द्वितीयो वर्गः ॥ ३.३० सोम मूको.. पालक. ७७. हा वि स हि १९ सवि. १. "त्या . २. नालि मूको. ६. बहुधनाविधन दिएपंः सिनौ! ह. ९. उ मैं. १०.१०. "साधनस्तो वि. -४६ ५. ममि विस्पे. ८. नामि वि. ,