पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४५, मैं ६ ] प्रथमं गण्डलम् मात्मन एक वा काम परोक्षरूपेण प्रतिनिर्देश । बय कृण्वपुत्रा आयाम इत्यर्थं । अबसे पालनाय तर्पणाय वा त्वा त्वाम् ॥ ५ ॥ बैङ्कट प्रियवृतहविष्क] | * भजनशील इमा स्तुती शृणु, ग्राभि कण्वदुवा रक्षणाय त्याम् हवन्त ॥५॥ मुद्गल० हे प्रवाहवन! तैनाहूयमान सन्त्य फलमद ' धन' इमा उगिर अस्माभि प्रयुज्यमाना अपि स्वरूपा बाच सु श्रुधि सुष्यु शृणु | कृण्वस्य महर्षे सूनन पुत्रा यामि गीर्भि अवसे स्वरक्षार्थम् त्वा यन्ते श्वाम् आह्वयरित ॥ ५ ॥ इति प्रथमाष्टके तृतीयाध्यामे एकत्रिशो वर्ग ॥ त्वा॑ चि॑त्रश्श्रवस्तुम॒ हव॑न्तै वि॒िक्षु ज॒न्तर्वः । शोनिकै गुरुप्रि॒याने॑ ह॒व्याय॒ वह॑ये ॥ ६ ॥ त्वाम् । चित्रश्चच॒ ऽतम॒ {हव॑न्ते । वि॒क्षु । ज॒न्तव॑ | शोचि ऽकैशम् । पुरुऽप्रि॒िय॒ । अग्ने॑ ह॒व्याय बोऱ्हेवे ।। स्कन्द० त्वाम् हे विधवस्तम अतिशयेन पूज्य चित्रे वा अन्न वा धन वा यशोवा यस्य स चित्रपस्तम तस्य सम्बोधन हे चित्रश्रवस्तम । ते विभु मनुष्यनामैतत् (तु निघ २, ३ ) । तेन तल्लोका अत्र ते मनुष्योकेषु । जन्तव मनुष्या । कोदशम् । शोचिष्कशम्, शोचिप्ति ज्वारा सा केशस्थानीया यस्य स शोचिकेश व शोचिकेशम् | हे पुरुप्रिय ! अने। किमर्थम् | हृव्याग दोहरे हवपि चोदुम् ॥ ६ ॥ वेङ्कट० चित्रेण श्रवसा श्रुतेन योऽतिशेहम् त्वाम् स्तुतिभि मनुष्येषु जाता ते ज्यालाकेश बहुप्रिय अमेहविष बहनाय ॥ ६ मुद्रलय हे चिनधवस्तम ! अतिशयेन विविधवीरूपायुक्त पुरुप्रिय बहूना यजमानाना श्रीतिकर अहो । त्वाम् हव्याय दोन्हर इबिर्वोदुम् विउ जन्तव प्रभासूपणा यजमाना हवत भागपन्ति । कोडशम् । शोनिशम् दीतिरूपकेशोपॆतम्” ॥ ६ ॥ नित्वा॒ होता॑रमृ॒त्विते॑ दधि॒रे म॑स॒वित्त॑मम् । श्रुत्क॑णि॑ स॒प्रथ॑स्त निवा॑ अग्ने॒ दिवि॑ष्टिषु ॥ ७॥ निष॑त्या॒ । होता॑रश्श् । ऋ॒लिज॑म् ।दधिरे । वसुवित्त॑मम् ॥ श्रुत्क॑र्णम् । स॒प्रथ-ऽतमम् । वप्रा॑ । अ॒ग्ने॒। दिविधेिषु ॥ ७ ॥ स्कन्द० नि वा हातारम् ऋत्वियम् दधिरे दधति" स्थापयन्ति । वडवित्तमम् धनाना ब्युतमम् । श्रुवर्णम् श्रुतिशील कर्ण पस्य तस्कर्णम् । साथस्तमम् 'आर्चकन मस्त सस्मिज्ञानी (ऋ १,५३, १५) इत्यादिप्रयोगदर्शनाद्" सशब्द सबैशब्दपर्याय । सबैत पृथु ॥ समधा । ८८ अपरोकु रवि २ नाहित मूको ३ नामि क १४ाहविक वि ६ "क्षा सो वि मै ७मन रविशोध विषयवसन योऽनिशेने चोऽतिशेष या विल लप, चित्रं मोमावि भ १० नास्ति वि एप, प्रिय ल 21 दीहरूर दि १२ नान्ति म शोलकर्णारवि, "शील कई यी कु १४ इत्पावित्रानाद रवि ९ fa १५ यु भ ५ लाव रवि चित्रश्रम मजले शिल भ १३ १३ प्रतिशत्रण