पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ झाषेदे सभाष्ये [अ अ ३० श्रुधि । श्रुतऽरु॒र्ण । वक्षि॑ऽभि । दे॒वै । अ॒ग्ने॒ । स॒यव॑ऽभि । आ । सी॑द॒न्तु । ब॒र्हिषि॑ । मि॒त्र । अ॒र्य॒मा । प्र॒ात॒ ऽयाना॑न । अ॒ध्व॒रम् ॥ १३ ॥ २ स्कन्द॰ श्रुधि शृणु है' श्रुवर्ण। श्रोतृकर्ण' वहिभि इनिया सोट्टभि अन्यैरम्मिमि सह। की। देवे दानादिगुणे । हे अम 1 समायभि हन्य गृहीत्वा त्वया सह ये यान्ति के समाधान है सयारभि । कि शृणवानि । उच्यते । त्वया माहूता | मस्त आ सीदन्तु बाईपि मित्र अर्यमा स्मन्ये च प्रातर्यावाण मार्गामिनो देवा । अन्वरम् सप्तम्यर्थेऽन* द्वितीया । बद्वेिषि इत्यस्य वेद विशेषणम् । अस्मदीयेऽध्वरे मद् बस्ति इति ॥ १३ ॥ 2 वेङ्कट॰ शृणु श्रवणपरकर्ण | हविषा योदृभि अन्यै 'त्यया सहकगमने ॰ देवै ‘ यश च` प्रातच्छिद्भिः । तेऽस्मिन् वहिषि आ सीदन्तु मिर अर्यमा चेति ॥ १३ ॥ मुद्गल० दे" श्रुवर्ण। शरणसमर्थांभ्या कर्णाभ्या युक्त अने। श्रुधि अस्मदीय वचन शृणु । य भित्र चान्ये प्रातराण भात काले देवयशन गच्छन्तो देवा तर, सबै सयावांभ आहवनीयाग्निन। त्वया समानगतिभिरन्यै बहिमि घोट्टभि देवै सह अध्वरम् अतुमुद्दिश्य यहिप दुर्भे आ सीदन्तु उपविशन्तु ॥ १३ ॥ शृ॒ण्वन्तु॒ स्तोम॑ म॒रुतः॑ सु॒दान॑रोऽग्निजि॒ह्वा ऋ॑त॒वृधः॑ । पित्र॑तु॒ सोमं॒ वरु॑णो घृ॒तव्रतो॒ऽश्विस्न्या॑मु॒षसा॑ स॒जुः ॥ १४ ॥ शृ॒ण्वजु॑ । स्तो॒म॑न् । मस्त॑ । सु॒दान॑व । अ॒ग्नि॒ऽजि॒ह्वा । ऋ॒त॒ऽवृधः॑ । पिब॑तु 1 सौम॑म् । चर॑ण । घृ॒तऽञ्ज॑त । अ॒श्विऽम्या॑म् | उ॒षसः॑ । स॒ऽज् ॥ १४ ॥ स्वन्द० स्ययैव चाहूत्ता शृष्यन्तु स्तोमम् ग्रहत सुदानद शोभनदातार शोभमदाना बा । अभि अग्नि जिह्वास्थानीयो देश हे अग्निजिड़ा। सर्वेपामेव हि देवानामजिकास्थानीय न ताप यशस्य वर्धयिवार चितु सोमम् बरुण धृतव्रत धृतकमा अपरित्यक्त व्यापार अश्विभ्याम् उपसा च राजू सह प्रीयमाण १५ ॥ १४ ॥ चेङ्कट० स्वयाऽऽहूचगाना शृण्पन्तु स्वोमण मस्त क्षोभनदाना अग्न्यास्या यशस्य वर्धयितार | पितु सोमम् वहन एवकर्मा अचिभ्याम् उपमा च सहित ॥ १४ ॥ मुनल० मत देवा सोमम् अस्मदीयस्तोत्रम् शृण्वत । कोश आमजिया अनि जिह्वास्थानीय मुख्य येषु मरुसु तादृशा । शतादृध सत्यस्य वर्धका । यथा वात गृहीतरूम वदणो देव अश्विभ्याम् देवाभ्याम् उसा देवतया सजू " सोमम् पियतु ॥ १४ ॥ सुदानव सुदुरदावार | १ इति प्रथमाष्टके तृतीयाध्याये ॥ 1 नामि रवि नास्ति दिएप अरमन्पु हरिमन् दि ड १५१५ मानि १४ नारित २ मिन ● देवा वि ३. हुना कु ८० 11 भास्ति वि. १६ मारिवरि ४ नालि दिए. १२ सूको 4 ९ माथि मि १३ाहनो १८ मारिव