पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० ऋग्वेदे सभाप्यै [१, अ है वे वेङ्कट० पति हि यज्ञानाम् अमे 1 दूत विशाम् असिस श्वम् उपसि भन्नुवान्, भ्रा वह सोमपानाय 'देवान् अय सर्वस्य ब्रटन ॥ ९ ॥ मुगल० है अप्ने विशाम् प्रजाना सम्बन्धिनो ये अध्वरा यागा छेपाम् अध्वराणाम् पति पालकस्त्वम् दूत असि हि देवाना बार्ताहरो भवसि खलु । उपर्बुध उप काले अनुदान स्वर्टश सूर्यदर्शनो देवान् अञ्य अन्मिन् दिने सोमपीतये सोमपानार्थम् आ वह आभिमुल्येन मापय ॥ ९ ॥ अग्ने॒ पूर्वा॒ अनुप विभावसो द॒देथ॑ वि॒श्वद॑र्शतः । असि॒ ग्रामे॑ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑पः ॥ १० ॥ अग्ने । पूवः॑ । अनु॑ ॥ उ॒पस॑ । त्रि॒ इति॑भासो | देयै| वि॒श्वऽद॑र्शत । अति॑। प्रमे॑षु । अ॒वि॒ता । पु॒र॒ ऽहि॑त । असं । य॒ज्ञेषु॑ । मानु॑प ॥ १० ॥ स्कन्द्र० हे अग्ने ! पूर्वा अनु उपस अनुदाब्दो' लक्षणे कर्तप्रवचनीय प्रतिशब्देन समानार्थ एकस्या एव चोपस काल भेदापेक्षया पूर्वापरव्यपदेश अवयदापेक्ष च बहुवचनम् । पूर्वा उपस प्रति अद्य एव | उपस उदयकाले इत्यर्थं । हे विभावधो। विविधा भा धर्म ग्रस्य सबिमा वसु, तस्य सम्बोधन हे विभावसो | दीदे दोग्यस्य । विश्वदर्शत सर्वस्य दर्शनीय सर्वजनग्नकाश इत्पर्यं । कि कारणम् । उच्यते । यस्मात् अमेषु अविता जनपदनिवास स्थानानि ग्रामा, तैपु रक्षिया स्वमसि पुरोहित असि यज्ञेषु पूर्व दिश्यावनी यात्मना स्थापित ९ पुरोहितस्थानीयो वा असि। इति पष्ठी । "मानुषस्य स्वभूतेषु यज्ञेषु इति ॥ १० ॥ वेङ्कट० अग्ने। गताहु अपि उप सु विभावसो | भाज्वल 1 मानुप मन्त्रज्ञाता है। अथवा मानुष गृहेषु पुरो निहित, रक्षिता " अरण्येच, यशेषु , मुगल० हे विभावसो । विशिष्टप्रकाशनरूपधनवन् ॥' अझै विश्वदर्शत सर्वैर्देशनीयस्त्वम् पूर्वा उषस अनु अदान् उपकाला अनुलक्ष्य दोष दीप्तवानसि । तादृशस्त्वम्, प्रामेषु जननिवासस्थानेषु अनिता यज्ञेषु अनुष्टेयकर्मसु पुरोहित पूर्वस्यां दिश्यवस्थित मानुष यस ऋत्वियजमानाना मनुष्याणा हितोऽसि ॥ १० ॥ 1-9 नास्ति वि नि वा॑ य॒ज्ञस्य॒ साध॑न॒मग्ने॒ होता॑रमु॒श्विज॑म् । मनु॒ष्वद् दे॑व धीम॑हि॒ प्रचे॑तमं जीरं दु॒वमम॑र्त्यम् ॥ ११ ॥ ३३९टि ८ इति प्रथमाष्टके तृतीयाध्याये एकोनविंशो दर्ग ॥ सर्वल दर्शनोथ स स्वम् प्रामेषु अखि रो निहित १७ मनुष्यहित ॥ १० ॥ पूर्वा १० मास्ति रवि १३-१४, मनुष्य ए. १८. नवि २२ माहित वि. ३ नामि मूको 4 "दोषण अ ७. उपस रवि ८ घनश्य कु १९. मारित १५. नानिमि. 11. स्थाि कु रवि. आरध्ये ४ नास्तिको ९ ३२. मन्ना गाडा रहि १०-१०