पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रेमर्म मान् श्रेष्ठं यवि॑ष्ठ॒मवि॑यै॒ स्वा॑हु॒तं जुष्टि॒ जना॑य दा॒शुषे॑ । दे॒वाँ अच्छा यात॑वे जा॒तवे॑दसम॒ग्निम व्यु॑षु ।। ४ ।। सु ४४, मं ४ ] श्रेष्ट॑म् । यवि॑ष्ठ॒म् । अति॑थिम् । सु॒ऽआ॑हु॒तम् । जुष्ट॑म् | जना॑य । द॒शुषे॑ । दे॒वान् | अच्छ॑ । यात॑वे । जा॒तवे॑दसम् । अ॒ग्निम् | ईळें । चिऽउटिषु ॥ १४ ॥ 2 स्कन्द्र० धेष्टम्' प्रशस्यतमम् । यविष्टम् युवतमम् । अतिथिम् अतिथिस्थानीय यजमानानाम् | स्वाहुतम् सुवतिं सर्वयजमानैः 1 जुष्टम् प्रियम् । अनाथ दाशुषे पछ्यर्थे चतुर्थी यजमानस्य देवान् अच्छ यातते अभियातुम् । जातवेदसम् अभिम ईळे स्तौमि व्युटिप उपसाम् । प्रभावकाल इत्यर्थः ॥४॥ चेङ्कट प्रशस्यतमं युवतमं यजमानानाम् अतिथिम् सुबाहुतम् पर्याप्तम् जनाय यजमानाय देवान् प्रति गन्तुं ज्ञातमज़म् अभिम् स्तौसि प्रातःकालेषु ॥ ४ ॥ मुद्गल० ब्युटिषु उपःकालेषु देवान् इतरान् सर्ववेवान् गच्छ शामिमुख्येन सातवें गन्तुम् अभिम् देवम् ईळे स्तोम | कोयम् | जातवेदसम् जातज्ञम् श्रेष्ठम् अतिदायेन प्रशस्तम् यविष्ठम् युवतमम् अतिथिम् सततगमनक्षमम् स्वाहुतम् सुग्गु आा समन्तात् होमाधिकरणम् दाशुषे हवित्तवते जनाय यजमानाय जुम् प्रीतम् ॥ ४ ॥ स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व॑स्यात्त भोजन । अने॑ ऋ॒तार॑म॒मृते॑ मिये॑ध्य॒ यजि॑ष्ठ॒ हव्यवाहन ॥ ५ ॥ स्त॒वि॒ष्पामि॑ । वाम् । अ॒वम् । विश्व॑स्य । अ॒मृत॒ । भॊोजन॒ । अमे॑ । त्रि॒तार॑म् । अ॒मृत॑म् । मि॒ियॆथ्य॒ । यजि॑ष्ठम् 1 ह॒व्य॒ऽवा॒ाहन ॥ ५ ॥ 1 स्कन्द० साविष्यामि स्तोप्यामि त्वाम् अहम् हे विश्वरय अमृत भोजन | विश्वस्येत्येतत् भोजनेत्येतेन सम्मप्यते । सर्वस्य हविक्षणस्यात्रस्य मोक्तः ! मरणवर्जित ! हे अमे ! कोम् | उच्यते । सततृणाम् त्रातारम् अमृतम् | है मिथ्या मज़ाई! यजिष्टम् बट्टतमम | हे हव्यवादन ! हृदियां बोधः ! ॥ १५ ॥ बेट० स्सोप्यामि लागू अदम् अमृत] सर्वेस्य पुरुषस्य भोजयितः! अने1 रक्षितारम् अमृतम् यहाई! । अष्टतमं॥ इवियां बोड! ॥ ५ ॥ मुद्गल० हे अमृत ! मरणरहित ! विश्वस्य भोजन ! कृत्स्य जगतः पालक ! हव्यवाहन। इविपो थोढः ! मिगेध्य ! यशाई! एबंबिध हे असे ! विश्वस्य त्रातारम् सर्वस्य जगतो रक्षकम् अमृतम् मरण- रहितम् यजिष्टम् अतिशयैन यष्टाम लाम् अहम् अनुस्वविष्यामि स्तुति करिष्यामि ॥ ५ ॥ इति प्रथमाष्ठके तृतीयाध्याये अष्टाविंशयः ॥ २. "हृतम् भ' वि. ३. "नाथ ये कि पं. ७. रतविष्या" वि लपं. ८. भान्ति वि. 1. श्रेष्ठ यविष्ट श्रेष्ठ अरवि. ५. मा. ६. मास्ति अ रजि. वि. १०. अविवार कु वि; 'जाः अ वि. ११. नाम्ति वि छपं. ४. नास्ति वि. ९. अहं अ