पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ १, अर, व २० येङ्कट० मा अस्मान् अपर हिसन्तु सोम, माघाश्रवस्वम् अस्मान् इन्दो] सडप्राम सेवस्व ॥ ४ ॥ मुङ्गल० सोमपरिवाध सोनस्प परितो बाधका यागरहिता न अस्मान् मा जुहुरत मा हिंसन्तु तथा अरातय शव मा जुहुरन्त हे इन्दो सोन' बाजे बलविषये न अस्मान् सर्वत सेवस्व ॥ ८ ॥ यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न् धाम॑न्नु॒तस्य॑ । मूर्धा नाभ सोम वेन आ॒भूप॑न्तः सोम बेदः ॥ ९ ॥ या । ते॒ । प्र॒ऽजा । अ॒मृत॑स्य । पस्मिन् । धाम॑न् । ऋ॒तस्य॑ पू॒र्वा । नाथा॑ ! सु॒म॒ । वे॒न॒ ॥ आ॒ऽभूष॑न्ता । सोम॒ । वेद ॥ ९ ॥ स्कन्द० या वे प्रजा पष्टीनिर्देशात् परिचारका इति वाक्यशेष | था से तव परिचारका अहमदावा मजा । अमृतस्य अमरधर्मण । परस्मिन् धामन् चेद्यारये स्थाने तस्य तस्य प्राप्तस्य । चेद्रिस्थ स्य े सत द्दूरयर्थं । यच्वदश्रुतेस्च्याइर्तव्य । ता सूर्पा सुर्धनि प्रधानभूते । नाभा पृथिव्या नाभिस्थानीये उत्तरवेद्यारये स्थाने 1 है सोम देन बेनति कान्तिकर्मा (तु निध २, ५) २ कामयस्व | किय आभूषता सोम! वेद आभूपन्वीरित्या मर्यादायाम् । भूप अकारे । मर्यादा श्वल्डङ्गुर्वती । द्दे सोम' चैद रिद्धि | अघना लाभूपन्तोरिति भू सतायाम् इश्यस्यैव रूपम्। मर्यादया भयम्ती । श्रुतिस्मृत्युदिताया मर्यादाया वर्तमाना इत्यर्थ हे सोम द मित्वणा एता न्यायवृत्ताश्चेति मन्यमान कामयस्वेत्यर्थ ॥ ९ ॥ J बेट० या ते सोम! गणा अमृतस्य तृतीये लोके स्थितस्य परिचरन्ति । ताप्ला तदवि सर्वेधा मुच्छ्रितत्वम् उत्तर दिनाभी कामयस्व त्या परिचरन्तीश्च ता बानीजि ॥ ९ ॥ मुहल० दे सोम | हे तत्र सम्बन्धिन्य या मजा सन्ति सा प्रजा मूर्धा शिरस्थानीयत्वम् नागा सनद्वृनयुक्तेः यज्ञगृहे वेन कामयस्व | कोहदशस्य से | अमृतस्य मरणरहितस्य । पम्मिन् धामन् ऋतस्य उच्चमेस्थाने प्राप्तस्य | है सोम ! आ भूपत्ता सर्वत्र ध्याम् अकुती मा मेद जानीहि ॥ ९ ॥ इति प्रथमारके तृतीयाध्याये सप्तविशो वर्ग ॥ इति प्रथममण्डले अष्टमोऽनुवाक | "जेन रवि दि [ ४४ ] अग्ने॒ नम॑स्तु॒षस॑वि॒नं॑ राधो॑ अमर्त्य आ दाशुषे॑ जातदो चा त्यम॒या दे॒वाँ उ॑प॒र्युच॑ ॥ १ ॥ २ नास्ति रवि ५ दावाम् ● गरिरूप कु ८ ४-४ दितथा मयादया फू जानीहि मि. ५५ मानि