पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४२, मै १ ] प्रथमं मण्डलम् ३२५ मुद्रल० मन्तम् शपन्तं च मा प्रतिवोचे इति यदुक्तं तत्रोपपत्तिरुच्यते । दुरुक्ताय न रनुहयेत् दुष्टे वाक्यं न कामयेत। किन्तु दुरुत् बिभीयात् तन्त्रावशिष्ट मन्त्रभागः सर्वोऽपि दृष्टान्तः । चित् उपमार्थे । अक्ष तोरुभयोर्मध्ये यः पुमान् चतुरः चतुःसंख्याकान् कार्यकान् ददमानात् ददतो हस्ते धारयतः पुसत आ निधातोः कपर्दुकनिपातपर्यन्तं बिभीयात् यजयो भविष्यति न भविष्यतीति अन्यो भीर्ति मान्नुयात्। शत्र यथा भयं तथा दुस्ताद् भेतव्य- मिति धर्मरहस्यम् । तस्मान् शपन्तं मा प्रति वोचे इत्यभिप्रायः ॥ ९ ॥ इति प्रथमाष्टके तृतीयाध्याये त्रयोविंशो वर्गः ॥ [४२ ] संपू॑प॒द्मध्व॑नस्तर॒ व्य॑हो॑ विमु॒चो नपात् । स॒क्ष्वा॑ देव॒ प्र य॑स्पु॒रः ॥ १ ॥ स॒म् । पू॒षन् । अथ्र्ध्वनः। तिर् । त्रि।अह॑ः । वि॒ऽसू॒चः । न॒पात् । सवं॑ दे॒त्र॒ ॥ प्र नः॒ः ॥ पु॒रः ॥१॥ स्कन्द० पौष्णमेतत् सूक्तम् । महान्तमध्यानमेन्यतः प्रतिभयं धा जपे अस्य विनियोगः" । है पूषन् ! अध्वनः मार्गात सम् तिर तिरतिरत्रान्तर्णतण्यर्षो हृष्टव्यः । संवारय अस्मान् । वि अंहः यीत्युपसगंभुवेस्तिर' इत्पाख्यातमनुपक्तव्यम् । वितर अंहः पापं च विनाशय । पाप चापगमयेत्यर्थः । हे चिमुचो नपात् ] संहारकाले सर्वमिदं प्रसिवा पुनः सृष्टिकाले विमुच्चतीति विमुक् प्रजापतिः, सस्य पौत्रः । कथं पुनः पूषा अनापतेः पौनः । सद्भ्यः पूष्णः, अपाची प्रजापतित उत्पतिश्रुतिपु उत्पत्तिश्रुतेः । उपत्यमात्रनाम बाई नपाइन्छः प्रजापतेर किस देव प्रसञ्चेति सक्षतेः सचते गतिको रूपम् ( तु. निघ २,१४ । प्रसव प्रगछ दे देव ! नः असाकम् पुर अप्रतः । महति 'प्रतिमयेऽस्मिन् पछि अप्रोगासाकं भवेत्यर्थः ॥ १ ॥ वेङ्कट हे पूषन् | दुर्गात् मार्गात् सन्तारय, पापं च विनाशय । मेघादापो जायन्ते, 'अद्भ्यः पृथियोति विमुचो नपात्' इधिपतिः पूषा प्रसक्तो भव जिगमिपूणाम् अस्माकम् अमत्तः ॥ १ ॥ मुगल० सम् पुरन्' इति दशर्ष सप्तमं सूक्तम् । घोरपुत्रः कृण्व ऋषिः | गायत्री छन्दः । धूपा देवता । है पूषन् ! जगत्पोषक! पृथिव्यभिमानिदेव! अव्यनः मार्गात् सम् तिर अस्मान् अभीष्ट स्थान सम्यक् भापय 1 अहः विनतुं पाप्मानं विविर विनाशय । धूपा विशेष्यते - हे विमुचो चगव् ! नरुजिमोचनहेतोः मेघस्य पुत्र! हे देव ! पूषन् न. पुरः अस्माकम् पुरवः प्रतक्ष्य प्रत्यक्षो भव पुरतो गच्छेत्यर्थः ॥ १ ॥ यो नः॑ पू॒प॒न्त॒घो ष्वतो॑ दु॒ऽशेव॑ आ॒दँदे॑शति । अप॑ स्म॒ तं प॒थो ज॑हि ॥२॥ यः॒ । नः॒ः 1 पू॒प॒न् । अघः।चूक॑ः । दु॒ऽशेवः॑ः । वा॒ऽदिँदे॑शति । अप॑ । स्म॒ । तम् ॥ प॒थः। ज॒हि॒ ॥ २ ॥ १-१. बाजपेयस्य का कु; बा जपेऽस्य रवि. कु. ↑पन मूको. + नास्ति भूको, २. तु. भगृ३,७,१०. ३. स्तिर न कु. ४-४ प्रमिडुरपक्ष्य हुपत्यग् रत्रि. ५५. मस्मिन्नतो मारमा मित्यर्थः श्र. दिल रवि कर्प, ७७.मार्लमविरु कुरुपं. ८.८. अमुचा त्रि. ९. डिग्रीपूणां विस १०-१०. नास्ति दि मै. 13 मार्गान् मै १२. मोचकनोः भूको. ६. नास्ति