पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् २२३ सू ४१, म ६ ] मुद्रल० 'हे नर ! नेसार आदित्या | यम् यज्ञम् ऋजुना पथा अविकलेन मार्गेण नयध पार मापयथ, सयज्ञ व धीतये युष्मासानाय| उपभोगाय डा नशत् प्राप्मोतु' ॥ ५ ॥ इति प्रथमाष्टके तृतीयाध्याये द्वाविशो वर्ग ॥ स रत्नं॒ मर्त्यो वसु॒ निश्वं॑ तोकमु॒त त्मनः॑ | अच्छ॑ गच्छ॒त्यस्त॑तः ॥ ६ ॥ स । रत्न॑म् । मये॑ । वसु॑ । विश्व॑म् | तो॒कम् । उ॒त । त्मना॑ । अच्छ॑ । ग॒च्छ॑ति॒ 1 अस्तृ॑त ॥ ६ ॥ स्कन्द ० स रत्नम्' इति तच्छन्दश्रुते 'योग्यायसम्बन्धों यच्छ्यदोऽध्याहर्तव्य । यो युष्मान् स्तौति यनते च, सरत्न रमणीयम् मये वसु धनम् विश्वम् बहु च तोक्म् उत अपत्य च मना खात्मनेप अच्छ गच्छति अच्छाभेर्थे | अभिगच्छति । प्राप्नोति । अस्तृत सित शत्रुमि ॥ ६ ॥ बेट० पो भवता कर्मण्युयुक्त स इलम् मर्त्य वासयितृ च्यात पुत्र व आत्मनेव अभि गच्छति अहिंसित ॥६॥ J मुहल० हे आदित्या स ताशो भवद्भिनुगृहीत मर्त्य मनुष्य यजमान अस्तृत केनाप्यासित सन् रलम् रमणीयम् विश्वम् वषु सर्व धनम् अच्छ थाभिमुख्येन गच्छति मामोति । उत अपि च 'रममा आरमना' स्वेन सहशम तोक्म् अपत्य गच्छति प्राप्नोति ॥ ६ ॥ क॒था रा॑धाम सखाय॒ स्तोमे॑ मि॒त्रस्या॑र्य॒म्णः | महि॒ प्रो॒ वरु॑णस्य ॥ ७ ॥ क॒षा । रा॒धाम॒ । स॒लाय॒ । स्तोम॑म् । मि॒त्रस्य॑ । अर्य॒म्ण | महिं । सर । वरणरथ ॥ ७ ॥ स्कन्द० कथा क्रन प्रकारेण राधाम राध साथ ससिद्धौ । सामर्थ्याच्चान्त्रान्तणतण्यर्थ । ससाधयेम हे सखाय 1 ऋत्विज 1 मत्पुत्रादय | था | स्तोमम् मिनस्य अर्यग्ण वरणस्य च । क्रीछाम् । महि महान्तम् प्सर रूपनामैतत् । सामर्थ्याचात्रान्तर्णीतमत्वर्थम् । रूपवन्तम् । अत्यन्त शोभनमित्यर्थ ॥ ७॥ वेङ्कट० "कथ राधपाम सराय लोग" मिनर अम्मा च कथ वा मद्दत् रूपम् वरुणस्य स्तुम ॥७॥ मिश्राणाम् महि महत्प्सर रूपम् । अत सदनुरूपम् मुगल हे सम्माय । सत्रिभूता स्तोमम् स्तोत्रम् यथा येन प्रकारण राधान साधयाम ॥ ७ ॥ मा वो॒ो भन्तं॒ मा शप॑न्तं॒ प्रति॑ वोचे देव॒यन्त॑म् । सु॒म्नैरि॑ व॒ आ वि॑वासे ॥ ८ ॥ मा। च॒ । घन्तम् । मा। शप॑तम प्रति॑ि । पोचे । दे॒व॒ऽयन्त॑म् । सु॒म्नै | इत् | व | आ | दिनासे ॥ ८ ॥ 3-1 नारित कि पालनाव मूको २२ नास्ति रवि ३ 'धुनेश कु १४ वद्य रवि ६ यो मनुष्यान् देवान् मामयमानी भवति से मातन्ते शमन्तं विरुप ५ नास्ति रवि ७ नाति ८ साधयाग क ९ मापर्य या रवि १० १० नास्ति सर्प वि 19 हे कवि का दि ४१