पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये 3* [ अ १, अ ३, व १०. ग्र नूनं॒ ब्रह्म॑ण॒स्पति॒र्मन्त्रं चद॒त्यु॒क्थ्य॑म् । यस्मि॒न्निन्द्रो वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकांसि चारे ॥ ५ ॥ न । नु॒नम् । ब्रह्म॑णः । पति॑ः । मन्त्र॑म् । व॒द॒ति॒ । उ॒क्थ्य॑न् । यस्मि॑न् । इन्द्र॑ः । वरु॑णः। मि॒त्रः। अ॒र्य॒मा । दे॒वाः । ओसि । चत्ररे ॥ ५ ॥ . स्कन्द्र० 'प्र नूनम् ब्रह्मणस्पतिः। नूनमिति पदपूरणः । ब्रह्मणस्पतिः स्तुतिलक्षणं मन्यम् वदति चद्रतिरत्र सामर्थ्यादन्तर्णीतण्यर्थः । प्रवादयति सस्तोतृभिरुच्चारयतोत्यर्थः । उक्थ्यम् प्रशस्यम् । को मन्त्रः | उच्यते | यस्मिन् मन्त्रे इन्द्रः चरणः मिनः अर्यमा अन्ये च महत्प्रभृतय. देवा नैपण्टुकवृत्या ओवामि स्थानानि च । यत्र इन्द्रादयोऽपि नैण्डकदृष्या स्थिता इत्यर्थ ॥ ५ ॥ वेङ्कट० ‘ग्र बदति इदानीम्” ब्रह्मणस्पतिः मन्त्रम् प्रशस्वम् । अस्मिन् मन्ने इन्द्रादयः स्यानानि बनिरे धवणार्थ यं मन्त्रमुपासव इति ॥ ५ ॥ मुद्गल० ब्रह्मणस्पतिः देवः उक्व्यम् शस्त्रयोग्यम् मन्नम्, नूनम् अवश्यम् प्र वदति होतृमुखे स्थित सन् प्र | [यम्मिन् मन्त्रै इन्द्रादयश्च सर्वे देवाः ओकासि स्थानानि चक्रिरे मन्त्रमिति पूर्वान्दमः ॥ ५ ॥ सर्वदेवप्रतिपादकं इति प्रथमाष्टके तृतीयाध्याये वर्गः ॥ तामद् बचेमा वि॒दथे॑षु श॒भुव॒ मन्त्रै दे॒वा अने॒हस॑म् । इ॒माँ च॒ वाचं॑ प्रति॒र्य॑था नरो विश्वेद् चामा घौ अश्नवत् ॥ ६ ॥ तत् । इत् । चैम्। वि॒दथे॑षु॒॥ रा॒मूऽभुव॑म् । मन्त्र॑म् दे॒वाः । अ॒ने॒हस॑न् । इ॒माम् ॥ च॒ । बार्चम्। प्र॒ति॒ऽहये॑य । नर॒ः । विश्वा॑ | इत् । वा॒मा । वः॒ः । अनुत् ॥ ६ ॥ सन्दश् यमीदृशं ग्रह्मणस्पविरन्यैः स्तोतृभिः प्रत्रादयति दयमपि तम् इत् वोचेम दवायें। समै म उश्चारधेम' इत्याशास्महे विशेषु यज्ञेप्यात्मीर्येषु शंभुवम् मुखस्य कावदिवाई "स्तुतिरक्षणम्, मन्त्रम्' हे क्षणतियारिणो मस्मृठयो देदाः। अनेट्सम् अपापम् । मन् न स्तुविशाम् वादन् प्रतियथ इयंतिः कान्तिकमां (इ. निप २,१)। झणपविनास कामपध्वम् नरः मनुष्याकाराः किस विश्वाइन् वामा दः छः सर्वाणि रूपाने प्रयमपुरुषः । भनुयामानुयाम ॥ ६ ॥ 39. भान्ति वि.२.२.. ३. नास्ति भरवि. ६. *८?¥दा कृत्या कर शु १. नाम्नि ८-८.वि. १२. रवि, V. 4: ¹ ९. राम कु १५ देनाको 10-10