पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् ३१३ सू ३९, म ८ ] मुगल दे रुद्रा | स्त्रपुरा महत | अव रक्षणम् आ वृणोदे सर्वत तनाय कम् अस्मदीयपुनार्थम् गनु शीघ्रम् व युमवीषम् प्रार्थयामहे | पुरा पूर्वस्मिन् काले कर्मान्तरेषु न अवसा अस्मदीयरक्षणेन निमित्तेन यूप यथा प्राप्तवन्त इत्था अनेन प्रकारेण विभ्युषे भोतियुताय कण्याय मेध्याविनॆ यजमानाय तदनुग्रहार्थम् नूनम् क्षिप्रम् गन्त प्राप्तुत ॥ ७ ॥ यु॒ष्मेषि॑तो मरुतो॒ मर्त्येपित॒ आ यो नो॒ अश्व॒ ईप॑ते । नि उ॑ यु॑यत॒ शव॑सा॒ा ब्योज॑सा॒ पि॑ि यु॒ष्मा॒भिरू॒तिभि॑ः ॥ ८ ॥ युप्माऽषित | गुरु॒त । गर्म॑ऽषित । आ । य | नू । अभ्च॑ । ईप॑ते । पि । त्तम् । यु॒षत॒ । शर॑सा । त्रि । ओज॑सा । न । यु॒ष्माभि । ऋ॒तिऽमि॑ ॥ ८ ॥ स्कन्द्र हे मख्त | थुप्मेषित मर्त्येषित युष्मस्प्रेषितो भयेप्रेषितो या आयन अभ्व महन्ना- मैतत् ( तु निघ २, ३ )। महान् आईत 'ईपति पति इति गतिकर्मसु पाढात् गत्पर्योऽयम् (तृ निघ २१४ ) | आगच्छति | क| सामर्थ्यात् हिसिता वितम् युयोत यौति पृथग्भावार्थ पृथक् कुश्त | तमस्मत्तोऽपनयवेत्यर्थ | केन | शवमा सेनाहक्षणेन । वि राम् भोपा वि युष्माकामि ऋतिमि यौष्माकीर्ण १ पारनैश्च वियुयोत । फिद्धिन् सेनारक्षणेन चलेन, किञ्चित् स्वशरीरबलेन, किचिन् पारनमानेणैवेत्यर्थ ॥ ८ ॥ बङ्कट० युष्माभिः प्रेषित मस्त | मयैव प्रेषित य महान् अस्मान् 'आ हिनस्ति तम् यूथ शवगा अस्मत्त पृथक् कुरुत, ओोजगा च तथा यौग्माकीण परिरक्षणैद अस्मान् अक्वेति ॥ ८ ॥ मुद्द्रल० डे मद्दत | य य कश्चित् अभ्य शत्रु युष्मपित युष्मामि प्रेषित मर्त्येषित मारक रन्यैव प्रेषित सनन स्मात् प्रति आ ई साभिमुल्येन प्राप्नोति, तम् शत्रुम् शवसा वि युगात विभन कुरत | तथा ओरसा बलेन वियुयोध, युग्मावाभि ऊतिभि पुष्म सम्वन्धिमि रक्षणैश्च पियुयोत ॥ ८ ॥ असा॑मि॒ हि म॑य॒ज्यच॒ः कण्वे॑ द॒द प्र॑चेतसः । अमा॑मिमिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्वा॑ वृ॒ष्टि॑ न त्रि॒द्युत॑ः ॥ ९ ॥ असोगि। हि । भ्रूय॒ग्य कम् (ढ | प्र॒ऽव॑तम् । असामिग | मख्त । मा । न॒ । क॒तिऽसि॑ । गन्त॑ ॥ वृ॒ष्टिम । न । वि॒द्युत॑ ॥ ९ ॥ . स्कन्द्र० सामि अर्धम् | न सामि अगामि समप्रम् किं सत् । सामथ्यात् धनम् । अयंग्य | मकर्येण पष्टव्या भरत । कण्वम् चतुध्यर्थे द्वितीयेपा मझ कण्णाय । ९६ दस | दे प्रचतसः मयुद्धशाना 11 किस भामिमि समझाभि ई मन्न नमान् अनिभि पाल्ने सम्पदा क्षा गन्त आगच्छत | समानता मानू प्रत्यागच्छतेत्यर्थ कयम् इटिम् न विद्युत यथा दृष्टि मरतो म्याग्नुवयो विद्युत भागप्पान्ति, मदन् ॥ ९ ॥ नास्वि 31 नास्ति भ २ मा वि ६-६ मालिभ' वि f ३३ ● मरता रवि ८