पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् ३०९ सु१९,३] येङ्कट० स्थिरागि युष्माकम् मन्तु आयुधानि शत्रूणां प्रेरणाय अपि च हर्ड घ प्रतिष्कम्भितुं युग्माकम् अवलम् अतिशयन स्तोतयम् मा मायावतः मर्यस्य अयजमानस्य ॥ २ ॥ मुद्गल० हे मस्तः ! वः श्रायुधा युष्माकम् आयुधानि पराणुदे पररणां शत्रूणामपनांदनाय स्थिरा सम्नु स्थिराणि भवन्तु | उत अपि च प्रतिक्रमे शत्रूणां प्रतिबन्धाय दळु सन्तु हानि सन्तुष्व तत्रियाँ चलम् पनीयमी अतिशयॆन स्तोवव्यम् अस्तु भक्तु । भस्मासु मायिनः प्रचारिणः मर्यस्य मनुष्यस्य शत्रोः मा बलम् भवतु ॥ २ ॥ परा॑ ह॒ यत् स्थ॒रं ह॒ध नरो॑ व॒तथा गुरु । चियोधन व॒निन॑ः पृथि॒व्या व्याः पर्व॑तानाम् || ३ || परा॑ । हु । यत् । स्थ॒रम् । ह॒थ । नः | च॒र्तये॑थ | गुरु | बि | यायन । ब॒निन॑ः । पृथि॒व्याः । त्रि | आशः 1 पनानाम | ॥ ३ ॥ पृथिव्याः पृथिरीवः | किं सहि । व्याशाः स्कन्द० परा इत्युपसर्गः इस हत्याश्यान सम्बन्धयितव्यः | हयाच्द्रः पदपूरणः गन् स्थिरम् अचिम्पादेशान् घालयितुमशक्यम् यच्छन्द्रोपाहार्यः सद् सूर्य पराय स्वदेशस्थित मुटिभिचूर्णय हे नरः! मनुष्याकारा मरतः ! यतु म्वामा प्रदेशाबाल- विनुमात्रयं रातू वर्नयथ गमय' । पोपपर्धेस्वर्थःगुरु पमपीत्यर्थः । किस वि यापन विगट यथेरपर्थः किम् | बनिनः वृक्षान् | वृतः भूमितः उड्डीप "वृक्षानपि सद्भयभेरयर्थ न च पृथिवीत एवं केवलातः 'आशाः' ( निप १,६ ) इति विनाम दिशोऽपि विच्छ पर्वतानाम् सम्बन्धिोः | फः पुनः पर्यतानों दिग्गिः सम्बन्धः । दिनु पर्वता व्यवतिष्ठन्ते । अभा भवेतानामिति द्वितीयायें पड़ी। दिनाः पतविनय हुनि तिर्यक् हृयनममयाँ: स्पेत्यर्थः । अथरा ाि ियाविरग्रान्तर्गतष्य हृष्टव्यः निगमयम अनिनः कृषिम्याः | भूमितः वृक्षान् ग्यशाः पर्देवानाम् भाशा इच्छावधनः पर्यंत इत्यपि मेघनाम (प्र.नि. १० ) | अम्मानिर्देशितध्यमित्या माशा "मँघानां निगमय। माशयमेरपर्यः ॥३॥ पराय थिरम् पर्यतादिकम् बहा" या नरः | "गुभारमपिशिशृणनिय चय पदाय्यिाः " वृक्षार्गामध्ये तोपरपनानाम् दिनः मध्येन गन्तिः ॥ ३ ॥ मुद्र० हे नरः 1 मेतारः ! मरतः | यह पाथिरम्पर परयय: सदा 1. मि. २३. ६. पर हादिकं पराइन भन्ने कुरामा पृषिष्याः सम्वन्धिनः पननः ग्रनयनों? अहि. [19] [[]] १२. ५१. 14 १९ ि १८१८.ft ¹5. 11. fps it ४.वि. ५.ज्ञ मानिक रवि. 4. I 12. MHT 5. 26. १३.भ. १०. दारि

      • ft