पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३८, मैं ४ ] प्रथमं मण्डलम् ३०१ अतोऽनेन गमनौचित्यं प्रतिपाद्यते व अन्यत्र भवतामुचितं गमनमित्यर्थः । क्वो विवानि सौभगा | 'विदयम्' ( निघ ३, १ ) इति बटुनाम 'भगः (निए २,१० ) इति धननाम | शोभनानि धनानि सुभगानि | सुभगान्येद सौभगानि । स्वार्थिकस्सद्धितः । पत्र वाऽन्यत्र बहूनि शोभनानि इत्रिलंकृणाति धनानि । क्वान्यग्र परिचर्यातिरके सुख वा गमनौचित्यै थाहा न मरमरसमीपं भागवि समस्वार्थः ॥ ३ ॥ येङ्कट० क्व नः सुखानि नवतराणि महतः 11 का वा शोभनगमनानि कल्याणानि । अत्र यास्कः--- 'मुविते 'सुइते सूते सुगने प्रजायामिति वा ( या ४,१७ ) इति । चा चः मण्येव सौभगानि३ । मुहल० हे महत.! वः युष्माकं सन्दधीनि नय्यासि नवतराणि सुम्ना मजापशुरूपाणि रत्नानि वर्तन्ते । विश्वानि सर्वाणि सुविता सुविवानि शोभनफलानि रत्नादीनि क्च वर्तन्ते । मौभगा सौभाग्य - रूपाणि मजाश्वादीनि छ कुत्र बर्तन्ते । भवदीयैः मुनादिभिः सर्वैः सहागन्तव्यमित्यर्थः ॥ ३ ॥ यद् यु॒र्य॑ पृ॑श्नमातरो॒ मतो॑स॒ः स्पात॑न । स्तो॒ता वो॑ अ॒मृत॑ः स्यात् ॥ ४ ॥ यत् 1 यू॒यम् । पॄश्लऽमा॒तः । मसः । स्थान॑न । स्तो॒ता । वः॒ः ॥ अ॒मृत॑ः । स्या॒त् ॥ ४ ॥ स्कन्द्र० यत् शब्दो यदिशब्दस्यायें यदि यूयम् हे पुभिमानरः पृविणगौः सर माता येषां ते पृश्मिमातरः । कुत ध्रुवत् । 'गोमातरो यच्छुभयन्ते अन्जिभि. { ऋ१,८५,३ ) इति दुर्शनात् । अथवा रित उभे पिठामनी | धमता येषां वे पृमिमातरः | मर्तासः मनुष्याः स्यातन भवेत । स्तोना च वः अस्मदादिः अमृतः देवः स्यान्ततः सर्वकामान्मार्क संवर्धयेदिति वावशेषः कुठ एतत् | साकाङ्क्षवीत्। 'मदग्ने स्यामहूं त्वम्' (ऋ ८,४४,२३ }, "यदिन्द्र यावतस्त्वम् ( ऋ ७, ३२,१८ ) इत्यादिषु चैत्ररूपेषु मन्त्रेषु दृष्टत्वात् । अथवा यदिवि वचनात् तत इत्येवद तृतीय एवं पादेऽध्याहसंत्र्यम् । यदि सूर्य मसो मनुष्याः स्यातन, ततो युष्मप्रसार्जुन स्तोता व अमृतः मरणयातः स्यादिति । एतद् उ भवति - सूर्य चेन्मनुष्या अभविष्यत, अनश्वनीदशोभिः स्तुतिभिः मासस्यत, फलेन स्वोतारं समयोजयिष्यत | देवास्नु भवन्तः । क्षतो वर्यन नानीमः - कि सूर्य प्रसदस्ययं, , न । फलेन वा स्तोतारं" संयोजविष्य, नेवि ॥ ४ || वेङ्कट० यद्यपि यूयम् श्निमातर.! मठः अवध नयापि युप्माकम् स्तोता भवति अमृत इति ॥४॥ मुद्गल० र्इ १दिनमातरः! पृमिनामधेनुपुत्राः ! यूयम् यत् यद्यपि मर्तासः मनुष्याः स्वातनं भवेत, तथापि य. युग्माकम् खोना यजमान अमृतः स्यान, देवो भवेत् ॥ ४ ॥ मा नो॑ मृगो न यर्च॑से॒ जरि॒ता भू॒द॒जो॑ष्यः । प॒था य॒मस्य॑ गा॒दुप॑ ॥ ५ ॥ मा । वः॒ । मृ॒गः ॥ न । यध॑से॒ । जो॑रि॒ता । भुद्र । अजो॑ष्णः ॥ प॒षा । य॒मस्ये॑ । गा॒त् । टप॑ । ||५|| १-3. मुले सुखनित्ये श्भ, सुरो क्षैत्रिश्य कु. २. बहूनि मनवनानि वि.३-३ चूते विश्र ४. ताणानि सुको ५-५. यदिन्द्रा यथा स्वम् ( ८,१४,१) कु. ६. नास्ति रवि. ७. ध्याहूर्तज्य: श्र कृ. ८. सुष्माकं प्रदा क ९. सूर्य नक 13. स्लोगरं च कु. १२.इि अ. १३. भवेन रवि. १४-१४ तथा युष्पार्क अ १०. नास्ति म कु.