पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३७, मं ९ ] प्रथम मण्डलम् २९५ स्वन्द्र० कीरशा यूयम् | उच्यते । येषाम् युष्माकम् अजमेषु काज गतिक्षेपणयोगमनेषु | पृथिवी जुजुर्बान् इव विश्पति । पुनपादनां मनुष्याणां पति विश्पति । कुलज्येष्ठोऽन्नाभिप्रेत न राजा । यथा जीर्णोऽत्यन्त वृद्ध । भिया भवेन रेजते कम्पते यामेषु इत्येत्नु अज्मेषु इत्येतेन सम्बन्धविद्रव्यम् | तृतीयायें चान सप्तमी। यामै रयै अमेदिवति । येषु युमासु स्थैर्गच्चसु कमप्येते हन्तुं गच्छन्तीत्यजानती पृथिव्याप भयेन कम्पवे किमुत धन्ये इत्यर्थ अथवा येपामित्येतत् श्रियेत्येतेन सम्बन्धपितम्यम् । तत्सम्बन्धे च 'भनार्थानाम् (पा १, ४,३५) इत्यपादान- त्वात् पञ्चस्यर्थे पष्टी। अज्मेषु इत्मन्यज्मराब्दो गृहमाम (तु निघ ३, ४) | मेषु यामे वस्यैदस्य समुच्चीपमानार्थे ' एते । सप्तमीनिर्देशाच योग्यक्रियावादार | यभ्यो युष्मद् अमेषु यामेषु च गृहेषु रयेषु व्यवस्थितेभ्व मिया मयेन पृथिवी रेजत इति । पेम्य स्वस्थेभ्यश्चासीनेभ्यो युद्धाभिमुस्खेभ्यश्च भये॑न पृथकत इत्येषा को यामाय मानुष इत्येवं पूर्वया ऋचैकवाक्यता परया या ॥ ॥ ते ये पाम् उक्षेपकेषु गमनेषु पृथिवी भोपधिवनस्पतियुक्ता, वीर्ण बाजेय परबलागमने, १० कम्पते भिया| पूर्वत्र सम्पन्ध ॥ ८ ॥ मुझल० हे मरत ॥ येषाम् युष्माकम् यामेषु गमनेषु भनेषु क्षेपकेषु सासु पृथिवा भूमि भिया रेजते कम्पते । डान्व जुजुर्वान् इव विश्पति । यथा पयोहानिरोगादिना जीर्ण प्रतापालको राजा वैरिभयात् कम्पते तद्वत् ॥ ८ ॥ स्थ॒रं हि जान॑मेषु॒ वयो॑ मा॒तुर्निर॑तवे | यत् सीमनु॑ द्वि॒ता शर्वः ॥ ९ ॥ स्य॒रम् । हि। जान॑म् । ए॒पाम् । चय॑ | मा॒तु | नि त । यत् । स॒म् | अनु॑ वि॒ता । शर्म॑ ॥ ९ ॥ स्कन्द० हिश पदपूरण | येपाम् पुस येवो था भिया को रेजते, तेपाम् एषाम् भरताम्, स्थिरम जानम् जन्म बत्र च सौदनलक्षणम् | यथा "मनुष्या नावा" शीघ्रमेव "वृद्धी- मयन्ति त्रियन्ते घ, न त मस्त इत्यर्थ । किमर्थम् उच्यते । माझ निरतवे । मानु सका- धातु निर्यन्तम् । मानुरदरे पुन पुनर्गवासमननुभवितुमित्यर्थ । यो हि "हृदीभवति म्रियते's रोनावश्यमातुरदर पुन पुनर्गर्भवासोऽनुभक्तिस्य । कोदशा मस्त । उच्यते यन् भष्टया अग्र हुड्। येपाम् । सौम् अनु सोमिति परिहार्भीय मन्विति लक्षण फर्मवघनीय प्रति शब्देन समानार्थ सबै बिता दिया द्विवियमपि सोयोगच हत्यादि शा शव यएम् | ये द्विविधमाति बसेन न कुतना हरयर्थ ॥ ९ ॥ ० स्थिरम् हि जन्म मरकाम्व मा निर्गमनाय न पुनर्जननाय मातरं प्रविशन्ति । अनु] बैंश सर्व क्षगत अनुप्रविशति" सद् बल दिया भवति दिवि च पृथिव्यां ॥९॥ ११. ये का बदम् उच्पने क ५५ एतास रवि ६ यु मुझे समयमानुष रवि ९. १९१३-१३ मनुष्य १६-१२]ी मूको २०२३ मत 1 २ वा ३ कु ८८ []] 10-10 थे व दणगलने मि १४१४ान्ति गो १८ शरीर मनुमति 8 भक मानुष मा 11. नास्ति यूको 14 से १९ गमन