पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ३७, में ५ ] प्रथमै मण्डलम् २६.३ मुद्गल हे ऋविज! वः युष्माकं सम्बन्धिने शर्धाय मसदनशीला पृष्वये शत्रुघर्षणयुक्ताय त्वेषध॒नाय दोप्यमानयशसे झुष्मिणे बरवते एवंभूताथ मरुद्गुणाय ब्रह्म हविर्लक्षणमनमुशिय प्र गायत स्तुध्वम् । कोनां ब्रह्म । देवत्तम् देवैदेतं देवतानुग्रहालय्धम् ॥ १ ॥ न शँसा गोष्वघ्न्यै क्रीळं यच्छर्धो मारु॑तम् । जम्मै॒ रस॑स्य वावृधे ॥ ५ ॥ प्र। श॑स॒ । गोषु॑ । अग्न्य॑म् ॥ ऋ॒ीळम् ॥ यत् । सधैः । मारु॑तम् । जम्भै| रस॑स्य । व॒त्र॒धे॒ ॥ ५ ॥ स्कन्द० बीळम्' यत्, इति यच्छन्दोऽध्याहार्यः । तत् प्र शेस शंस स्तुती 1 आरसन एवायसन्तरात्मनः प्रैषः | प्रकर्षेण स्तुहि हे [अन्तरात्मन् ! 1 गोषु इति निमित्त एषा सक्षमी प्रयोजनस्य निमित्तरवेन विवक्षा | गोधु निमित्तभूतासु गवार्थमित्यर्थः । अयम् अहन्तव्यं शत्रुभि: हन्तुमशक्यम् कतमत् । उच्यते । कीळ यत् शर्धः मारुतम् तत् किं करोति । उच्यते । जम्भे जम्भविष्य सामर्थ्यात् पानार्थः । तृतीयार्थे च सहमी । जम्भेन पानेन रसस्य सोमरसस्य वधे वीर्येण वर्धते ॥ ५ ॥ बेट० प्रस्तुहि गोषु स्थितम् सहन्वयं कीळमानन् । यत् सर्पः मारुतम् 'उद्, रसस्य' पयसः मन्तः चवृधे । जम्भशब्द उदरबचनः । पुदिनये वै पयसो मरुतो जाताः' (तैसं २,२,११,४) इति ब्राह्मणम् ॥ ५ ॥ मुगल० गोषु मरन्मातृभूतभिप्रभृतिषु धेनुषु भवस्थितम् अन्यम् अन्तव्यम् काळम् विहारोपेतम् मारुतम् मरुत्सम्बन्धि शर्भः असहनशीलम् तेजः यत, भारित प्रांस हे अदत्विक्समूह ! स्तुद्धि | रसस्य गोक्षीररूपस्य सम्बन्धि सतेजः जम्भे मुले मधे वृद्धभूव ॥ ५ ॥ इति प्रयमाष्टके तृतीयाध्याये द्वादशो वर्गः ॥ । को वो॒ो चारि॑ष्ठ॒ आ भ॑रो दि॒वश्च॒ ग्श्च॑ घृ॒तयः । यत् स॒मन्तं॒ न ध॑नु॒थ ॥ ६ ॥ कः] वः॒ः । वर्षेष्ठः । आ । नु॒रः। दि॒वः । च॒ । म ! च । घृ॒तपः । यत् । स॒ीम्। अन्त॑म् न । धुनुथ ॥६॥ स्कन्द्र० कः नः निर्धारण एया घटी। युष्माकं मध्ये बर्दिष्टः वृद्धसमः । न कश्चिदपि वृद्धसमः | सबै सवयस्का इत्यर्थः | हे नरः! मनुष्याकाराः! | दिवः च ग्मच गुलोकस्य च पृथिव्याच आ' भूतयः! माकम्पयितारः ! । कोदशाः यूयम् । उच्यते यत् वे सीम् इति परिमायः । सबै जगत् अन्तम् न अम्वमिव । यथा कवि शाखाया" वंशस्य वा अन्तं धूनुयात् पूर्व धुनुय | भवेन क्रम्पयपेत्यर्थ ॥ ६ ॥ ▾ येङ्कट० च समीपम एव सर्वमेव परिगृ कम्पयथ, लदानी मरुतः ! युष्माकम् कः अपितृतमः दिवइथ वृषिव्याश्च कम्पपितारः ! | आकारः पूरणः ॥ ६ ॥ १. मरोस को भकु. २. नास्ति रवि. अयि ६-६. सदस्य सचि ७. बच्चे कु. रवि. ११. छाड़ाया. भ कु; झालापाः रवि. १२. ३. हेतुलेन रवि. ४. वामन रजि. ८. माखिम कु. ९. भ. या मरल. रवि. १३. विगुण वि. ५. नास्ति १०. वर्द