पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३७, सं २ ] प्रथमे मण्डल बेङ्कट श्रीमानं थूर्व मस्तां वैगम् अस्मन्यस्मिन् रपे यः शोभते सर्मू कण्वाः॥ अभि प्र गायत ॥ १ ॥ मुहल० वीके वः' इति भरतो देवताः ॥ द्वितीमंसूकम् । घोरपुनः कण्व ऋषिः | गायत्री छन्दः । हे कृप्याः ! कोपमा महर्षप.! वः युष्मदर्थम् मारुतम् मस्समूहरूपम् शर्धः बलम् अभि प्रगायत अभिवः प्रकर्षेण तुच्यम् । कीटनं शः । कीम् विहरणशीलम् । अनर्वाणम्, भ्रातृव्य- रहितम् । रथेशुभम् स्वकीये रयेउवस्थाय शोभमानम् ॥ १ ॥ ये घृ॒ष॑तीभिरृष्टिर्भिः साकं वार्शीभि॑र॒जः । अजा॑यन्त॒ स्वभा॒नवः ।। २ ।। ये। घृ॒प॑तीभिः। ऋ॒ष्टेिऽभिः॑ः। स॒कम् । वाशभिः अ॒ग्निः । अजयन्तं | स्वऽभनवः ॥ २ ॥ 1 1 स्कन्द० ये मस्तः पृषतीभिः अत्र सादिष्टोपयोजनमेवत् अश्वनाम | पृषद्वर्णाभिः पदचाभिः ॥ ऋष्टिभिः अंसेषु व ऋष्टयः' ( १६५, ५४, ११) इत्यसस्थत्वदर्शनात् तृणाः शक्तयो वा ऋष्टय उच्यन्ते, साभिश्च । साकम् सद् | बाशीभिः आयुधविशेषाः वाइयः, साभि । अञ्जिभिः रत्नप्रायाण्याभरणानि सञ्जय उच्यन्ते वैश्व अजायन्त स्वमानवः स्वदीतयः । अपराक्षय- विभूतय सर्वोपकरणैः सदैब ये जाता इत्यर्थः । सेपो शर्ध अभिप्रगायसेरयेवं यच्छन्दश्रुतेः पूर्वया ऋचा एकवाक्यतापरवा वा ॥ २ ॥ वेङ्कट० ये पृषद्वर्णैरश्चैः ऋभिः सस्पैः साकम् वाशीभिः च कटाहाकारैरायुधै." शामरणश्राञ्जन- सानैः सह प्रादुर्भवन्ति स्वदीतयः, देवां शधैः अभिनगायत इति ॥ २ ॥ मुगल० ये मत्तः प्रपतीभिः' पृपस्यादिभिः सार्क स्वभानवः विकीपदीसियुद्धाः अजायत सम्पया | युक्ता मुख्यः महानभूताः एमः आयुधानि घाइयः शब्दविशेषाः पर- कीयसेनाभीतिदेतवः | भयः अहङ्करणानि तान् स्तुम इति शेपः ॥ १ ॥ ह॒हे व प॒ कशा हस्ते॑षु य॒ बदा॑न् । नि याम॑श्चि॒त्रम॒ञ्जते ॥ ३ ॥ इ॒ह्ऽइ॑व । शृ॒ण्वे॒ । ए॒ष॒म्। कशा॑ः। हस्ते॑षु । यत् । वदा॑न् । नि । याम॑न् । चि॒त्रम् | ऋ॒ञ्जते॒ ॥३॥ स्कन्द० इहेव इवशब्दः 'अपमार्थस्य सम्र प्रयोगः (तु या ७,३१ ) इति पदपूरणः एव शब्दारों या । ये पृषत्यादिभिः सदैव सजायन्त रोपाम् एषाम् इव पृथिव्यामेव श्रृण्वे रिटोस" कर्मणि व्यत्ययेन रूपम् । ल र लिट् | श्रूयते । किम् । सामर्थ्यात् शब्दः कदा । उच्यते | कशाः अश्वध्यः कशा उच्यन्ते ताः । इस्तेषु सप्तमीनिर्देशात् स्थिता इति शेषः । यत् यहा। तदान पदन्ति । हस्तैदीवाः कशा दानान्त्यः१५ शब्द यदा कुन्ठीत्यर्थः । १.१. "मार्न मस्तौ बेगम्, भस्माश्रयः शोमते दि. २.२. नास्ति वि मै. ३. नास्ति रवि भ. ४. तना कु. ५. "विशेषः मूको, ६. नास्ति रवि. मिश्कीका खर्प; 'मि चक्राकटा वि "किदा कुवि रवि; 'कवाडा' म वि. ९. नास्ति मै 10 जायन्त कुमारयः म. १४. तांबू मूको. ११. सिदेन मूको. १२. शब्द कु १५. "अन्स्य मूको. ८. मास्ति मूको. ३. . Y