पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३६, मैं १४ ] प्रथमं मण्डलम् स्कन्द० ऊर्ध्वः इत्येतद् तिष्ठ इत्येतेन सम्बन्धयितम्यम्' । 'ऊ सु इति पदपूरणौ । नः अस्माकम् ऊतये पालनाम ऊर्ध्वस्तिष्ठ उत्तिष्ठ | व्याप्रियस्त्रेत्यर्थः । कथम् । देवः न सविता यथा सविता देवः सर्वदा अस्मार्क पालनाय उत्तिष्ठति तद्वत् । न च केवलाय पालनाय । किं ताई । ऊर्ध्वः वाजस्य सनिता सनितिलांमः । चतुर्वाधार्य सादेशः सहस्यापि 'लाभाय ऊर्ध्वस्वि' । कस्मात् । उच्यते । त्यसाद अधिभिः 'उन्दसत्र धञ्जय उच्यन्ते । तैः । वाधद्भिः 'बाषतः' ( निघ ३.१८) इति ऋविनाम | आत्मीयैः ऋभिःवियामहे ट्र्यतिरनान्तर्णी सण्यर्थः । यज्ञेषु नित्यं विविधं ह्रयामः । यस्मात् नित्यं यज्ञेषु त्वामाहूय यजामह इत्यर्थः ॥ १३ ॥ घेङ्कट० यथा मनिता सर्वरक्षार्थम् कर्म: तिष्ठति एवम् अस्मार्थम् ऊर्ध्व तिष्ठ तथा घ सन् "भव मस्य" दावा । यदा वयम (ज्येन त्वाम् अञ्जभिः ऋत्विग्भिः विविधं हवामहे ॥ १३ ॥ मुद्गल० हे यूप! नः अस्माकम् ऊतये रक्षणाय ऊर्ध्वः उच्चतः तिष्ठ । दृष्टान्तः । सविता देवः न गया सूर्यो देव ऊर्ध्वः उम्रव स्तिष्ठति सद्वत् । ऊर्ध्वः उच्चतः सन् बाजस्य नस्य सनिता दात सुसुदु भवसि । सत् यस्मात् कारणात् आग्जभिः भाज्येन यूपमअद्भिः वार्षद्भिः पशं विभिः सह विह्नयामहे अवदानाय व विशेषेणाऽदयामः । तस्मादग्रस्य "दाता भवेति पूर्वान्वयः । ऊ इति पूरणः ॥ १३ ॥ ऊ॒र्ध्वो न॑ः पा॒ाहा॑ह॑सो नि के॒तुना विश्वं॑ सम॒त्रिण॑ दह । कृ॒धी न॑ ऊ॒र्ध्वाश्च॒रथा॑य जी॒वसे॑ वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥ १४ ॥ २८५ ऊ॒र्ध्वः । नः॒ः 1 पा॒हि॒ि । अंह॑सः । नि । के॒तु 1 विश्वं॑म् । सन् । अ॒श्रण॑त् । दु॒ह॒ । कृ॒धैि । नः॒ः ॥ ऊ॒र्ध्वान् | च॒रया॑य । ज॒यसै | वि॒दाः । दे॒वेषु॑ न॒ः । दुवः॑ः ॥ १४ ॥ स्कन्द० ऊर्ध्वपान पर

ः यानवानूनः अस्मान् पाहि अंहसः नि नि नियमेन

पाहि रक्ष अंसः पापात् किं वेतुना हेतु:' (निध ३.९ ) इति प्रज्ञानाम | इद तु "मझानात्मकत्वात् दाहकत्वात् " दाइकाणत्योपपत्य ज्योतिपि वर्तते । स्वेन ज्योतिषा| विश्वम् सर्वम् अत्रिणम् विदाको रक्षोवचनः । अपारं राक्षसम् मम् वह किंध कृषि कुरु । अवि नः भस्मान् कर्नान् ऊर्ध्वमा व्यापारसामध्यम् अविकारीरता च ते कलशबीरान् सवैग्यापारसमर्थान् । किमर्थम् । चरथाय धरणाय गमनाए | जौदमे जीवनाद | किंव विदाः जानीहि । ज्ञानेन भाव करणं प्रतिभा कुरु देवेषुससम्मेदा देवानाम् नः चतुर्थी अस्माकमययः परचम देवान् मचरेत्यर्थः । अपना नः इति पहो भस्मार्क या ईमानो परिचयाँ तो जानीहि । "यमे देवान् परिचरामः तत् जानीहि शाावा च अनुरूप पर्ण देहीत्यर्थी । 8. विम्य शिवजि. ६६.. कु. ३.४.५ रेश कुकर्या ८. मारिदि. १.१. ध्न्दा- वयमयः रवि १०. कवि. ११. मास्ति सर्प; कर्वत्रि १२-१२. भवान्य कुन भानश्यवि 12-12.. १५. गारिको १६-१६त्रफु.] १९.. १०. मदि. १८ *:ो