पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२६, २ ] प्रथमं मण्डलम् घेङ्कटं० 'कण्वो धौरः । प्र पाचामहे बहीनाम् वः देबानिच्छन्तीनाम् : विशाम् महान्तम् अभिम् वयम् शोभनपश्यनैः बन्दोभिः | यम् अनि सर्वे अपि अन्यै अभिलपतं याचन्ते ॥ १ ॥ मुद्गल० अष्टमेऽनुवाके अटो सूकानि । वो गम् इति विशत्यूचं प्रधर्म सूकम् । घोरपुनः कृण्व ऋषिः । अयुजो वृहत्यः तृतीयपादस्य द्वादशाक्षरत्वात् । युद्धः सोहत्या प्रथम तृतोषयोः पादयोदशाक्षरत्वात् । त्रयोदशी चतुर्दशी च यूपदेवताके शिष्टा अग्निदेवताकाः । I हे ऋखिग्यजमानाः ! देवयशीनाम् देवान् कामयमानानाम् पुरूणाम् बहूनाम् विशाम् प्रता- रूपाणाम् व. युष्माकमनुप्रहाय ग्रहम् महान्तम् असिम्सुकेभिः सूकरूपैः नवोभिः नाक्ये. ईमहे प्रकर्षेण याचामहे । अन्ये इन् भन्येऽपि यः यम् अम्सिौम् सर्वतः ईळने स्तुवन्ति । समझिमिति पूर्वत्रान्वयः ॥ १ ॥ 1 २०७ ● जना॑सो अ॒ग्निं द॑धिरे सह॒ोवृधै ह॒विष्म॑न्तो विधेम ते । • स त्वं नो॑ अ॒द्य सु॒मना॑ इ॒हावि॒ता भषा वाजे॑षु॒ सन्त्य ॥ २ जना॑सः । अ॒ग्निम् । द॒धि॒रे । स॒हम् | ह॒विन्तः । वि॒िधेम । ते । सः । त्वम् | नः । अछ । सु॒ऽमना॑ः । इ॒ह । अ॒वि॒ता । भत्र॑ । वाजे॑षु॒ १ स॒न्य॒ ॥ २ ॥ स्कन्द्र० सः स्वम् नः इति तच्छन्दुथुतेर्यच्छन्दोऽभ्याहार्थः । यम् अनासः मनुष्याः अग्निम् दधिरे परिचर्यमा धारयन्ति । परिचरन्तीत्यर्थः *। सहोवृधम् बलस्प वर्धयिवारम् । हविष्मन्त.* विधेम वयमपि परिचरामः । ते द्वितीयामें पश्येषा । वाम् । स स्वम् नः अय सुमना: सुचित्तोऽनुमध्परः इद्द अबिता पालयिता भव वाजेषु संग्रामेषु है सन्त्य | षणु दाने इत्यस्य एतत् रूपम् । दाख.! ॥ २ ॥ येङ्कट" ! ये त्वाम्" अन्येऽपि जनाः धारयन्' बलस्प वर्धविवारम् शंघयमपि हविष्मन्तः परिचरामः सः त्वम् नः अद्य शोभगमनाः इद रखकः भव युद्धेषु भजनोप!" ॥ २ ॥ मुगल० जनासः अनुष्टातारो जनाः सहोयम् बलस्प वर्धविरम् अभिम् दधिरे धृतवन्तः ह॒विष्मन्तः इवियुवा वर्ग है! ते स्वाम् विधेम परिचरेम वाजेषु अद्वेषु सत्य दानशील ! हे अमे! सः त्वम् अय अस्मिन् दिले इद कर्मणि नः अस्मात् प्रति सुमनाः शोभनमनस्कः अविता रक्षिता मच ॥ १ ॥ प्र॒ त्वा॑ दु॒तं ह्ये॑णी॒महे॒ होता॑रं॑ वि॒श्ववे॑द॒सम् । म॒हस्ते॑ स॒तो वि च॑रन्त्य॒र्चयो॑ दि॒वि स्ट॑शन्ति आ॒नवः॑ः ॥ ३ ॥ 1-1. मय इति द्वितीय कवचनस्थाने बहुवचनम् | उम्रो मोरयाचा बडगावदेवानन्दना मध्ये वि. २२. मास्तिवि ४४. भारपन्तीत्यर्थः रवि. ५. य च इजि न कु, ७०७. 4 स्वाम हविष्मन्तः वयमपि दक्षि रवि १९ ८. असायन्स ि ६. मा वि महनीय रवि, कु.