पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ ऋग्वेद सभाष्ये [ अर, अर, ० नाशाय आत्मनः । हृयामि मित्रावरुण इइ असे पालनाय | हुयानि शनिम् जगत कृत्स्नस्य निवेशनीम् स्वापकरीम् | यामि देवम् सवितारम् ऊतये पारनाय ॥ ४ ॥ चेङ्कट० हृयामि अग्निम् मुख्यम् अविनाशाय | हृयामि मित्रावरुणौ इह रवणाय । हृयामि रात्रिम् सहमस्य निवेशयिनीम् । ह्वयामि देवम् सवितारम् रक्षणाय ॥ १ ॥ मुद्गल० "हयाम्यनिम्' इत्येकाचे पचन सूक्तम् । हिरण्यस्तूप नपि । माया नवमी व जगदी च्छन्दुस्के (शिष्ठा निष्टुभ | आद्याऽग्निभिन्नावरुणरात्रिसवितृदेवताका शिष्टा सवितृदेवताका । स्वस्तये भस्माकमविनाशाय प्रथमम् आदी अभिम् हयामि । इद्द अस्मिन् कर्मणि अवसे अस्मद्भक्षणाय मिनावरुणौ ह्यामि । जगत जङ्गमस्त्र प्राणिजातस्य निवेशनीम् उपवेशनहेतुभूताम्' रानीम् रानिदेवताम् हयामि । जगमाः सर्वे प्राणिनो दिवसे स्वस्वध्यापारान् कृत्वा स्वय गृहे रात्रावुपविशन्तीति प्रसिद्धम् ऊतये अस्मदक्षणार्थम् सवितारम् देवम् हृयामि ॥ १ ॥ आ कृ॒ष्णेन॒ रज॑सा॒ा वते॑मानो निवे॒शय॑न्न॒मृतं॒ मयै॑ च । द्वि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒नो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥ २ ॥ आ 1 कृ॒ष्णेन॑ 1 रज॑मा॒ा । वर्तमान 1 नि॒ऽपे॒शय॑न् । अ॒मृत॑म् । मये॑म् । च॒ । हि॒र॒ण्यये॑न ! स॒रि॒ता । रथे॑न । आ । दे॒व । पा॒ति॒ । भुप॑नानि । पय॑न् ॥ २ ॥ ● स्वन्द० रजोन तमो रात्रि उच्यते। तृतीयानिर्देशाच्च योग्यक्रियाध्याहार | कृष्णेन रजसा मसी रात्या वा भ्याहे लगति । या वर्तमान 'वर्तते' (निष २, १४) इति गतिकर्मा 'रक्षणत्वो क्रियाया ( पा ३,२,१२६ ) इत्येवमय हेती ज्ञानच । आगमेन आत्मीयेन हेतुना निवेशयन शुद्धोऽध्यय निवेशि अभिपूर्वार्थे द्रष्टव्य स्वभ्यापारेषु अभिनिवेशयन् | यत्नेन व्यारयन्नित्यर्थे । किम् । अमृतम् मरणवर्जित देवादि मम् मनुष्यादि उहते हि सचिवरि सर्व हवग्यापार प्रवर्तते । अत एवमुच्यते - या वर्तमान उच्यते । हिरण्यथेन सरिता रथेन देव आ याति भुवनानि वाकृतप्रायवेक्षणार्थम् पश्यन् । निवेशयन् अमृतं मयं देति । किं करोति । कथना निर्देशय निति निवेश स्वाप पुनाभिप्रेतः । कृष्णेन रजसा इत्येत निवेश श्येत्तेन सम्बध्यते । सम्यर्थे चात्र मृतीया | था वर्तमानो निवेश निति हेतुहेतुमद्भाव । दुवै योजना -- कृष्णाया रात्रौ निवेशयन् श्यापयत् अमृत मयं च शायर्तमान में कहा । सामर्थ्यांदनि । हिरण्ययेन सविता रथेन आदेशावि भव मायाति" । सामर्थ्यात् रात्री रात्रावामान ॥ निवेशयमृत मस्ये उदयगिरि प्रत्यायाति उत्तरकुरस्थानि भूसानि पश्यन् । निवर्तमान पृथिवीं मध्यायाति तत्रस्यानि भूतानि पश्यति ॥ १ ॥ १५ १ मारित्र कु ● रात्रीन ५ बैशनमूत्रांकि, 'मेहनभूदेवमूत्र मे. मारिइवि 11. माहित फो १५ माहित बेतुन ३ दिनी स्वारसरीम् विभ ६ स्वरय म्या यु १५ पश्यन् साय 19 *मानव सूको ४४ नाक्ति विमे ८. भिचार कु