पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ ऋग्वेद सभाष्ये [ अ१, अरै,३४. + वाजवतो. स्कन्द्र० अइन् निः इत्यनयोः कारकक्रियाविशेषणयोः अवयमोहना इत्यनया आमन्त्रिता क्रिययाः सम्बन्धः । पराभवद्भाबस्तु न भवति, विश्राब्दस्य अव्ययस्य प्रतिषेधात् ।। समाने अजित्नयोः त्रि.शब्देन व्यवधानात् समाने एकस्मिन त्रिः बहु अबद्यगोइनौ ! गह्म॑स्य तमसो गृहयितारी ! स्वेन ज्योतिषा अपइन्वारावित्यर्थः। त्रिः बहुवं अय व्यस्मदीयं यज्ञम् मधुना उदकेन मिमिक्षतम् सिन्चतम् । यिः बहुकृत्वः, यवती: इपः भान है अश्विनी! युवम् युवाम् अस्मभ्यम् पिन्वतम् सिञ्चत चारभवम् दलकराण्यन्नाभ्यस्मम्पं दत्तमित्यर्थ । मा श्व केवलौकिं तर्हि 1 युष्मत्प्रसादेनैव दोषा उपसः च रात्रयश्चोपसश्च अस्मभ्यं दवतु । उपशब्देनात्र साहचर्याद्हर्लक्ष्यते । ससम्यै- कवचनस्य स्थाने उभयन प्रथमा बहुवचनम् । रात्रौ चाहनि च पिन्वतम् | सततं दमित्यर्थः ॥ ६॥ येवट० एकस्मिन् अनि निः भागती हे अवधानि विनाशयन्ती । निः श्रय अस्माकम् यज्ञम् मधुनाई सिञ्चतम् । तथा ‡रात्रीः उपसः‡ घरी यलयुक्तानि भग्नानि युवाम् अस्मभ्यम् त्रिः दुग्धं ॥ ३ ॥ मुद्गल० अश्विना || हे अधिनी देवी! युवम् युवाम्भसमाने अन् एकस्मिअनुष्ठानदिने नि द्यगोहना श्रिबारननु॒ष्टानगवानां दोषाणाम् संवरणकारिणो भवम् । अञ्च अस्मिन्दिने यज्ञम् य॒ज्ञगर्व- इविः मधुना मधुररसेन• निः निमिक्षतम् शिवारं सिळतम् । किञ्च दोषाः उपसः च रात्री- दिवसांश्य रात्रि दिवसेषुथ नैतर्येण बाजवतीः बलकारिणीः इपःनि अभ्यम् त्रिः त्रिवारम् पिन्वतम् सिञ्चतम् | प्रयच्छतमित्यर्थः ॥ ३ ॥ निर्व॒ति॑ियो॑तं॒ त्रिरनु॑व्रते॒ जने॒ त्रिः सु॑प्र॒व्ये॑ ने॒धेयं॑ शिक्षतम् । त्रिन॒न्यं॑ बहतमश्विना यु॒त्रं त्रिः पृक्ष अ॒स्मे अ॒क्षरे॑व पिन्वतम् ॥ ४ ॥ त्रिः। व॒र्तिः ॥ मृ॒त॒न् । न्निः । अनु॑ऽञते॒ जने॑ । त्रि | सु॒प॒ऽअ॒व्ये॑ ने॒धाऽदैव ॥ शिक्षत॒म् । त्रिः। ना॒न्य॑म् ॥ इ॒ह॒तम्। अ॒रि॑ना॒ । यु॒वम् । त्रिः | पृक्षैः । अ॒स्मे इति॑ ॥ अ॒क्षरा॑ऽइव | पि॒न्वत॒म् ॥ ४॥ स्पन्द० नि. षर्तिः त्रिः बहुकृत्वः वर्तिः धर्तन्या प्रसिद्धेन मार्गेण यातम् । छव | निः अनुत्र अने अनुमतशब्द्वः आपनमत्कवचन. प्रसिद्ध लोके । बहुदरखो भक्कामापण मायो वने । निश्यं भवस्य मध्य मनुष्यस्य समीपं गच्छवमित्यर्थः । गरवा च मिः मुमध्ये मुटु मानि प्रवर्धयति यो देववाः स सुप्रात्री यात्रा बहुको राष्ट्रे । श्रेषेव शिक्षतम् ॥ १. महनु भइन् रवि. हाम्र २-२.. 3. समाने छु. मोहना रवि. ५ • अविनाश विभ८०८ नारित विना 1-1.नि यि हुदोई दम् विदोन्ह र ९ नास्ति' १०. सरसेन जि. 13. र मनमार का. १२. रवि. is