पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३३५ मे १३] प्रथमं मण्डलम् अ॒भि । स॒मः। अ॒जि॑गा॒ात् । अ॒स्य॒ । शत्रून् । वि । ति॒स्मेन॑ वृ॒ष॒भेण॑ ॥ पुरैः । अ॒भेत् । सम् ।

वज्रेण ॥ अ॒सृजत् । वृ॒त्रम् | इन्द्र॑ः । प्र | स्वाम् | म॒तम् । अ॒र॒त् । शाश॑दानः ॥ १३ ॥

स्कन्द्र० सिमः साधयितेन्द्र अभि अजिगात अभिगतवान् । किम् । अस्य एवेन्द्रस्य शत्रून् । अथवा सिष्म इति वन्न उच्यते । साधयिता दज्रः अभ्यजिगाद्स्येन्द्रस्य शत्रून् । अभिगतेन च रोन वज्रेश तिग्मेन तीषण उपमेण वर्षित्रा तेषां शत्रूणां स्वभूताः पुरः नगराणि वि अभेत् विविधं भिक्षवान् । विनाशितानित्य किन्च सम् वज्रेण असृजत् समसृजत् संसर्जितवान् । सम्बन्धितवानित्यर्थ | क्रम् | धुनम् असुरन् । कः | इन्दः । प्रस्वाम् भतिम् अतिरत्, मतिमिति मन्यतैरव्रतिकर्मणो रूपम् अतिराया तिरतिरृद्धयर्थः । कामीयां स्तुति प्रकर्येणावर्धपद | चादरादानः पुनःपुनरसुरान् सत्पुराणिशावयन् यो हो कर्म पुन पुनः करोति सतत्कर्मसम्वद्धा श्रात्मीयतुव: वर्धयति । अथवा अतिरिति प्रशवोच्यते । स्वप्रज्ञामवर्धय- दिदि यो द्वि व्याहत्यं करोति ग्रस्थ तन महाकौशलं वर्धते ॥ १३ ॥ येङ्कट साधयिता कर्मणामिन्द्रः अस्य शुष्यस्य शातयितथ्यात् सहायान् अभि अजिगात्, वि अभिनय वज्रेण कामानां वर्षिता पुराणि 'वणम् सम्योजयत् इन्द्रः | अर्धयत् स्वाम् मतिम् शत्रुपुराण शावयन् ॥ १३ ॥ मुगल अस्य इन्द्रस सिध्मः साधको चन्नः शत्रून अभि इन्द्रवैरिणोऽभिलक्ष्य अजिगात् गयवान् । सवः तिम्मेन सोक्ष्णेन वृषभेण श्रेष्ठेन भायुधेन तेन वज्रेण पुरः पुराणि विभेद विविधं भिधवात् । ततः स इन्द्र वज्रेण स्वकीयेन गृथम सम् असृजत संयोजितवाद, संयोग्य शाशदानः वृत्रे हिसन् स्वाम् मतिम् स्वकीयां हर्योपेताम् इद्धिमत्र अतिरत् कर्पेण वर्पितवान् ॥१३॥ · आब॒ः कृ॒त्स॑मिन्द्र॒ परि॑मच॒कन् प्रा यु॒ध्य॑न्तं॒ वृष॒भं दश॑द्युम् । श॒फच्यु॑तो रे॒णुने॑क्षत॒ द्यामुच्छ्ये॑ने॒यो नृपाद्या॑य तस्थौ ॥ १४ ॥ आन॑ः । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । च॒ाकन् । प्र 1 आ॒न॒ः । यु॒ध्य॑न्तम् । वृष॒भम् । दश॑ऽयुम् । शफऽच्यु॑तः । रे॒णुः । न॒ञ्जत । चाम् | उत् । चैत्रेयः । मृ॒ज्म । त॒ौ ॥ १४ ॥ ४४. ८८ स्कन्द० आव: कुन्खम् अरक्षस्त्वं रसनामानम् ऋषिम् ॥ 1 यस्मिन् कुरसे यागं कुर्वति चाकन् कामित पानसि सोमं न केवलं उत्सम् । कि वर्दि। प्र आायः प्रकर्षेणारक्ष युध्यन्तम् युभ्यमानम् "वृषभम् नामा" राजानम् दशम् बहुदोहिम् | केन प्रकारेण उच्यते सफच्युतः "हाफेग्य. अच्युत. रे. पौसुः नक्षत्र नक्षतिर्यविकर्मा स्पातिकर्मा या वशन् उपासवान् १ र २ सौन कु. ३. . . या ६.१५, बैतु. कु ५. संधारी म कु. ६.रवि ७. ग्रामदेव मtि. सिट रत्रि. ९. यदि 13-11हुनकुनास्ति भ. कु रिमा म रि १२. ण कु सुवैध म. रा..१५-१५ डि १३-१३. १४. ↑ मारित रवि. शरयु तु