पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ ऋग्वेदे समाप्ये [ अ १, अ २५ व १९ स्क्न्दु॰ ‘वे ऐ३’ । 'ए॒ते सूक्के इन्द्रदेशते । इन्द्रस्य नु क्षिप्रम् वीर्याणि बीरकर्माणि प्र वो॑चम् ब्रवीमि। यानि चार प्रथमानि अन्येन केन चिप्पकृतपूर्वाणि अत्यन्तप्रकृष्टानि वा श्री बज्रवान् । सबै इयर्थ । कतमानि तानि । उच्यते । अद्दन्, व्यहम् हृतवान् मेघम् । अनु अप ततई अवित्य परभावे । अपरभाव पश्चाद्भाव | तर्दविहिसार्थ | मेघवघोत्तरकाल तदीया रूपो हिंसितवान् । भूमौ पातिवत्रानित्यर्थं । सा हि ताला हिंसा । केचित्तु तर्जुन निस्तारण व्याचक्षते व्यामो त्रिस्तारितवानित्यर्थ । ताभिश्च पातिताभिविस्तारिताभियाँ प्र वृक्षणा अभिनत, बक्षणा ' (इनप १,१३) इति नदीनाम | नदी अभियान् | बहुदकत्वावू भित्या तस्कूटान सर्वत भाहितवानेत्य पतानाम् महीधराणा सम्मान्धनी | पुन पर्वताना नदीना च सम्बन्ध प्रभवलक्षण | पर्वरोम्यो हि नद्य प्रभवन्ति। अथना वक्षणा पशव उच्यन्ते । पर्नतशब्दो हि मेघनाम ( तु निघ १,१० ) । तेषाम् एक मथ हृतवान् । अन्येषामपि पशुन् हरायानित्यर्थ । अथना पशुवचनन दक्षणाशब्दन तरसामीप्यात् पक्षा अन प्रतिपाद्यन्ते । पर्वतशब्दस्त महीधरवचन एव । महीधराणां पश्चात् माभिनत् । विश्चनानित्यर्थे । एव हि चरकावणा ब्राह्मण इतिहास श्रूयते – 'प्रज्ञापतेर्वा एतज्येष्ठ सा यत् पर्वता । त पक्षण आसन्तपपातमासत । अथ वा इस तहि शिथिन् । पामित्र पक्षानच्छित् । तैरिमामहत्' (वाट ३६,७ ) इति' ॥ १ ॥ चेट० अथइन्द्रस्य ग्रह क्षिप्रम् बीर्याणि प्रवक्ष्यामि यानि चकार पुरातनानि बज्री ज्ञान्याद- अदिम् अमुरम् अन् हत्या च तेन हा अप सूच्येव रश्मिभि ततर्द । प्र अभिनन्, चियाना नही पृथिव्या पातयितुम् ॥ १ ॥ मुट्टऌ० * इन्द्रम्य नु बीर्याणि' इति पञ्चदशचं द्वितीय सूक्तम् । आहिरसो हिरण्यस्तूप ऋषि दुप् छन्द | इन्हो देवता | वत्री दत्रयुक्त इन्द्र प्रथमानि पूर्वसिद्धानि यानि वीर्याणि पराक्मयुक्तानि कर्माणि बार व इदस्य वानि चीर्याणि नु चिपम् प्र बोचम् प्रवीमि । कानि दीर्याणीति सदुच्यतै व अहम् मेघन् अद्दन्, हत्यान् । तदुक बीर्यम् । अतु पश्चात् अप बरानि ततर्द हिसितवान् ॥ भूमौ पातितचानित्यर्थं । इद् द्वितीय वीर्यम् । पर्वतानाम् सम्बन्धिनी वक्षणा प्रवद्दननीय नदी प्र अभिनत् मिन्नबान्। द्वयकर्षणेन प्रवाहितानित्यर्थं । इद तृतीय वीर्यम् । एवंड तरनापि द्रष्टव्यम् ॥ १ ॥ 1 दनानिपानियोषमि वर्ष । 'अरिपरि (निस) पद' इति त्रे तर्हे हिंसायान् । अनुः पार्थे। १०१ १८स्य बीएपर्माणि चित्रं अधीमिः ॥ वान् अयॆनातवा आयन्तप्रष्ठानि यानि मॆपहननापात*ननी मे धूप मेवं हवा तदनन्तरं मैभन्दा अपः पातिवान्। भूगलनमा दिन वक्षा प्रावन कुण्या पर्दैतपसवा हि नः ॥ श्रवननैकधिनी नदीमा जाने सत प्रवाहिनवान् छ यथ । तरै विहारे बा परियामको विस्तार 1 पातितभिर्विकालिद अथवा काया पशुव । एवंचा सेवा व तपा पापति सूत् भिन्नतियः । भवना परचनेन देन वत्मामांन्यान् पश्चा अप्रतियोमही पठो पक्षप् प्राभित् शान्। एवंदान–प्राध्मतत् पई वोक अप पाये ताई चित २ नास्ति छिप ३ पश्चाउरि पनि मूको ४४ मे ५ कृत्यम् अद स