पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑मे॒योनो॑ र॒क्ष त॒न्व॑श्च वन्द्य । व्र॒वा तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यने॑मेषं॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥ १२ ॥ " सू ६१, मे १२ ] ' त्यम् । न॒ । अ॒ग्ने॑ । तत्र॑ 1 दे॒व॒ । प॒ायुऽभि॑िः । स॒धोन॑ः । रक्ष । त॒न्व॑ः । च॒ । च॒न्यः॒ । ऋ॒ता । त॒तो॒कस्य॑ । तन॑ये । गवा॑म् । अ॒सि॒ । अने॑ऽमेषम् | रक्षमाणः । तत्रै । ब्रूते ॥ १२ ॥ 1 २१७ स्कन्द० 'त्वम् नः अस्मान् हे अग्ने ! तव योग्यैः हे देव ! प्रायुभिः पालनैः मघोनः मघवतः इविसंक्षणेन धनेन धनवतः हविष्मतः सत इत्यर्थः । रक्ष नायस्व 1 न चास्मानव केवलान् । किं वहीं | तन्यः च शरीराणि च । कस्य सामर्थ्यादमपुत्रस्य पौत्रस्य च । अस्मान् पुन्नान् पौत्रांश्चेत्यर्थः । हे वन्य! स्तुत्य ! । किं कारणम् | उच्यते । त्राता तोकस्य तनये पढार्ये सप्तन्येषा द्वयोश्चानयोरपौतहक्त्यायापत्यनाम्नोः पुनधिषयमेकं पौत्रविषयकमन्यत् । पुत्रस्य पौत्रस्य च इत्यर्थः । गवाम् चन्नाता Sरक्षिता असि त्वम् निमेषवर्जितं यत्नेन परिरक्षन् तव मते यागकर्मणि व्यवस्थितानां च यजतां पुत्रपौत्राणां गवां च रक्षिता असि त्वम् ॥ १२ ॥ चेङ्कट॰ त्वम् अस्मान् श्रो! तव देव ! रक्षणैः इदिग्मतः रक्ष पुत्रातून बन्य|| स्वं हि पुत्रस्य पुत्रेऽपि गवाम् रक्षकः भवलि त्वदीये कर्मणि प्रवृत्तं मनुम् अनवरतम् रक्षमाणः ॥ १२ ॥ मुद्गल० हे वन्य! वन्दनीय ! अम! देव ! त्यम् तब पायुभिः त्वदीयैः पालनैः मघोनः धनयुक्तान् नः अस्मान् रक्ष। तथा तन्वः च सन्ः पुत्रदेहानपि रक्ष | तोकस्य अस्मदीयस्य पुत्रस्य यः नयोऽस्मत्पौत्रादिः तन मते स्वदीये कर्मणि अनिमेषम् निरन्तरम् रक्षमाणः सावधानो वर्तते, तस्मिन् तनमे या गात्रः सन्ति तासामू गजाम् त्राता रक्षकः असि ईडशस्य तव मदक्षणे किमु वक्तव्यमित्यर्थः ॥ १२ ॥ त्वम॑ग्ने॒ यज्ये॑चे पा॒युरन्त॑रोऽनिप॒ङ्गाय॑ चतुर॒क्ष ई॑भ्यसे । यो रातह॑न्योऽवृ॒काय॒ धाय॑से र॑थि॒न्मन्द्रं॒ मन॑सा व॒नोपि॒तम् ॥ १३ ॥ त्वम् । अ॒ग्ने॒ 1 यय॑वे । पा॒युः । अन्त॑रः । अ॒नि॒िष॒ङ्गायै । च॒तुःऽअ॒क्षः । इ॒ष्यसे॒ । यः । रातऽह॑न्यः॥ अ॒वृ॒काय॑ । धाय॑ते । क॒ीरेः । चि॒त् । मन्त्र॑म् | मन॑सा । व॒नोपि॑ । तम् ॥ १३ ॥ स्कन्द० त्वम् हे अप्रै! यज्यवे वाद एपा चतुर्थी यष्टुरर्याय पायुः स्तोतण यजमानां च पालयिता । +-+ नासिव मूको. १-१. हे अन् त्वमस्मात् धनसन्चर सपने मघम् । इविक्षन धनेन धनवतः 'श्वयुत्र- मघोनामतदिने' (पा ६४,१३३) पति मनुदवकारसँप्रसारणम् । तनुम्देन पुत्रादयो कक्ष्यते । पापुरायुवत् । हे देव बन्दनीय अझै सव योग्यैः पायुभिः पाउनैः यज्ञजनोऽस्मत्पुनाथ माता सोकस्य तनस्य चेत्यर्थः। था पाउने। ‘पुत्रः सूनुर्येहुस्तौकः कुमारस्तनयस्वनः पुनरुता डादि । तनयस्येत्यर्थः विश्र कु. + स्वतः भूको. S-S नारित साम्द विम कु. ३. नास्ति वि . अझै कञ्य पर्याय स्नानांवर कु. पुत्रस्य पौत्रस्य अपितु पुत्ररोगत्वान्न २-२. मारिव ५०५. दे सा ४. वद्रीय साम्प