पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्य [अ१, अ९, व ३० स॒मा॒ानयो॑जो हि॑ वा॒ रथो॑ दसू॒नम॑र्त्यः । स॒मुद्रे अ॑श्व॒नय॑ते ॥ १८ ॥ समा॒ानऽयोजन । हि।वा॒ान्।रथे॑ द॒तौ | अ | स॒मु॒दे । अ॒श्वि॑ना॒ | ई॑ये॑ते ॥ १८ ॥ २०७ स्कन्द्र० 'समान साधारण द्वयोरप्येक एव यो युज्यते स रामानयोजन | हि - शब्दस्तु पदपूरण | बाम् युवयो रथ हे दक्षौ । श्रमये मरणवर्तित । अविनाशीत्यर्थ समुद्रे अन्तरिक्षनामैवत् ( तुनिच १, २ ) | निरालम्बनेऽप्यन्तरिक्षे हे अश्विना | ईयत गच्छति ॥ १८ ॥ द्वयोरप्येक भूत दर्शनीयौ क्षमरण अन्तरिक्षमध्ये वेङ्कट० युदयो हि रथ आयामिति ॥ १८ ॥ गच्छति । श्व मुगल० हे दसौ ! अश्विनौ 'हमायाम् युवयो सम्बन्धी रथ समानयोजन तुल्ययोमन युवघोङ्कयारेकरथारूढत्वादुमयार्थी सङ्कदेव युज्यते । युक्त स्थ अमर्य विनाशरक्षित | भतिइतनतिरित्यर्थ । अत एव हे अश्विनी समुद्रे अन्तरिक्षे ईयते गच्छति ॥ १८ ॥ न्यत्र॒ध्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः | परि॒ द्याम॒न्यदा॑यते ॥ १९ ॥ नि । अ॒घ्न्यस्य॑ । मू॒र्धने॑ । च॒क्रम् ॥ रव॑स्य । ये॒मथु । परि॑ । द्याम् ॥ अ॒न्यत् । ई॒यते ॥ १९ ॥ स्थन्द्र० नि इरयुपसर्ग येमधु इत्याख्यातॆन सम्बन्धयिवस्य । अन्य अइन्तव्यत्वात् प्रजापतिरादित्यो था | तस मूर्धति एकम् चम् स्वास नि येमधु नियमितबन्ती परियाम् परिदो रक्षणय। कर्मप्रचचनीय प्रतिच्न समानार्थ 1 दिन प्रति सन्मद् द्वितीयम् ईयते गच्छति । नैमित्रस्य चिद्रयस्य सामर्थ्यमित्यर्थ १ ॥ १९ ॥ घेङ्कट० अश्विनावेकं चत्रम् रथस्य पर्वतमूर्ध्निस्थापयामासतु । "अन्यत्तु चर्कपरित दिव गच्छति॥ १९॥ मुद्गल० हे अश्विनौ । युवान् अभ्यस्य छन्तु विनाशयितुमशक्यस्य डस्स पर्वसस्य मूर्धनि उपर रथस्य चक्रम् भवदीयस्थसम्वन्ध्यैक चक्रम् नियेमधु नियमितवत्वी अयत् चक्रम् परि द्याम शुलोकप परित ईयते गच्छति ॥ १९ ॥ यस्तै उपः ऋधप्रिये भुजे म अमर्फे । कं न॑क्षसे निभावरि ॥ २० ॥ 1 व । ते । ३ । य॒ध॒ऽप्रि॒िये । भुजे । भते॑ । अ॒ये॑ । कम् । नक्षते | वि॒भाव ॥ २० ॥ 19 के दनौ व्यधिनौ माँ रथ साधारण त्यो योमरि मरण २ अन्तरिक्षेमध्ये वि म 'नाक मुद्र मा समुद्रगुको ५५ अप्य इन हिंसाम्” (पा ६४,९८ ) । अन्य ३३ मास्ति मूको पतिराविया या । तरय मूर्हेनि इपरथस्य एवं नियमित कर्मी परि । दिवं प्रतिभ कु मूर्धनिक, भूम कि अन्यन्यवि