पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [अ० मुद्रल० हे सोमपा ! सोमस्य पाठ | सखे | सखित्मिय यन्।ि यजयुमेन्द्र | सखोनाम् सखित् मियाणा सोमपालाम् सोमस्य पातॄणाम् अस्माकम् शिप्रिणानाम् हनूभ्या युवाना गवा समूह श्वरप्रसादस्त्विति शेष ॥ ११ ॥ तथा॒ तद॑स्त॒ सोमपा॒ः ससे॑ वज॒न्तथा॑ कृ॒णु । यथा॑ त उ॒श्मस॒ष्टये॑ ॥ १२ ॥ वथा॑ । तत् । अ॒स्तु॒। सोम॒ऽप॒ा ।राखेँ । ब॒जि॒न् । तयो॑ कृ॒ण॒ यथा॑ ॥ ते॒ ॥ इ॒श्मसि॑। इ॒थ्ये॑ ॥१२॥ स्कन्द० तथा तदस्तु सखीना त्वत्प्रसादेन है उदमसि कामयामहे वयम् । वय हि चिर जमे सद् तथैव कुर्वित्यर्थं 1 किमर्थम् । इश्ये तत्र यागाय ॥ १२ ॥ सोमपा || सते! वञ्जिन् ! तथा कृणु, यथा कामयामहे | त्वत्प्रसादेन तथैवास्तु | स्वमपि बेङ्कट० या वय स्वत्त कामयाभद्दे तथा अस्माकम् तत् अस्तु । सखे! बनिन्! तथा कुरु इथ्ये अभिलपितसिद्धूवर्यमिति ॥ १२ ॥ मुद्गल॰ हे सोमपा ! सस्ते| बनिन् इन्द्र” इष्टये अभिलपिठार्धम् तेत अनुग्रहम् यथा येन प्रकारेण उस्मति वय कामयामहे, त्वम् तथा कृणु कुरु । त्वत्प्रसादात् तद् अभीष्टम् तथा अस्तु ॥ १२ ॥ रे॒वतो॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विरा॑जाः | सु॒मन्तो॒ याभि॒र्मम ॥ १३ ॥ रे॒वतो॑ । च॒ । स॒प॒ऽमादे॑ । इन्द्रे॑ । स॒त्तु । त॒वऽञजा । सु॒ऽमन्त॑ । याभि॑ । मदे॑न॒ ॥ १३ ॥ स्कन्द्र० चैवतीरित्येतत् सन्वितेन सम्बन्धयितव्यम् । रेवती सन्तु धनबत्यो भवन्तु। धनस्य साधिका भवन्त्वित्वर्थ । न अस्माकम् | का | वाक्यसामर्थ्यावस्तुय । कस्य । उच्यते । सधमादै ६३ षष्टयर्थे सप्तम्येषा । सदभूवयों माद्यते तप्यते स्तूयते स सधमाद इन्द्र धस्य | च रेवतीदेव केवला । किं सर्दि । तुविवाना बनाइच । अस्य बहुसाधिका इत्यर्थ । मा कीदृइप । उच्यतै । क्षुमत । सु॒दक्षु शब्दे इत्यस्य कीर्तिवचनः । कीर्विमत्य ↓ । ययम् ग्राभि यदेम ‘मति’ (निघ ३,१४) इत्यतिकर्मसु पाढाइ महति स्तवामेत्याशास्मह इत्यर्थ ॥ १३ ॥ बेङ्कट० योऽस्माभि सह सोमेन* मातीतस्मिन् इन्द्रे बसा आाप अस्माकम् सन्तुः । क्षुधिता चयम् यानि मदेम शब्दयन्वो विस्याठा बेति ॥ १३ ॥ 11 ११९७ दि ४-४ म मै भवन्तु । समभिका भवतु बध्यर्थे । मदिखतमीमदतकार्य गतिषु सूज्यने वा ३-३ अलकंस्य रेवती सन्तु | चनो मध्येदस्य घनायधेश्य हश्च बहमाथि शब्द कीमत कीर्तिमस्य वय याभिनित्यमे मी सूर्य र ५ मदनी साम्य, मदली कु ↑नारित म्फो भएप ↑मन्त साम्द ४ नाहित साम्य