पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ १ अ २, व २५ येङ्कट यदि अपि हि लम् उदरल! सर्वेषु गृहेषु युज्य इह अपि दीप्ततमम् इदं मुखहेनाभिद्दत । यथा जयताम् दुन्दुभिः ॥ ५ ॥ मुद्गल० है रट्खरक! यन् चिद्धि यद्यपि त्वम् अवघातार्थम् गृहेगृहे युमसे तथापि इद्द वैदिककमंत्रि सीमारे मत्तमम् अविशयेन दोप्त प्रभूतध्वनियुक्त्तशब्दम् वद । इष्टान्त । जयताम् इव इन्दुभि यथा युद्धे वयं प्राप्नुवराज्ञां दुन्दुभिः महान्त ध्वनिं करोति सत् ॥ ५ ॥ इति प्रथमाष्टके द्वितीयाध्याये पञ्चविंशो वर्ग ॥ उ॒त स्म॑ ते॒ वनस्पते॒ चातो॒ वि घृ॒त्यम॒मिद | अगो इन्द्रा॑य॒ पात॑वे मनु॒ सोम॑मुलूखल ॥६॥ उ॒त । स्म॒ ॥ ते॒ । ब॒न॒स्प॒ते । चात॑ । म | वा॒ति॒ । अप्रैम् । इत् । अ॒थो॒ इति॑ । इन्द्रा॑य । पत॑त्रे॥ सु॒नु । सोम॑न् । उ॒यु॒स॒द॒ ॥ ६ ॥ स्वन्द्र० उत इति प्रपूरण यस्माद चास्म इति तु पदपूरण एवं वनम् इत

  • अयापि तद्विर्तन शृस्नवालिगमा भवन्ति ( या २, ५ ) इस्येवं दनस्पतिविकारस्योदरस्था

भिधानम् । यस्मात् ते तव हे वनस्पतिविकार! वृक्षावस्थायाम् वानः विवानि यात्रि रन सामर्थ्यात् कम्पनायें रद् च भूते काले । यातो विविधमकन्पयादेत्यर्थ । किम् अपम् इत् शस्तु पदरणः । अयो मवमपि पदपूर्ण तत्मात् इन्द्राय पातवे पातुम् इंग्ड पास्यतीत्येवमर्थम् । सुनु सोमम् हे उलूखल 1 बात इन्द्र. स यस्माद् वृक्षावस्थाया मप्रकम्पमेन तदोपकृतवान्, सस्मात् त्वमपि प्रत्युपकारार्थं तत्पनार्य सुनु सोमम् उलखलेत्यर्थं । अथवा बाठो विन्यात्यम्ममिति निष्प्रयोजत्वमिति भविपासते एवडुन भवति । यस्माद् टुवावस्थाया वाटेन चल्यमानमः कचिदुष्यन्यत्राविनियुक्त निःप्रयोजनमासीत् । इदानीं शु मइति प्रयोत्ने इन्द्रपानार्थं सोमानिषत्रे विनियुक्मसि । तस्माद सुनु सोमम् उत्रेति ॥ वेङ्कट० वृक्षविकारस्य वृक्ष स्तुतिः अपि ते धनम्पने! बात मादा तथा सति इन्द्रस्य पानाम् सुनु सोमम् उदूसल ॥ ६ ॥ अग्रम् एव चरयती- मुट्ठल० उत अपि श्व हे बनम्पवृक्ष है अम् छन् सब पुरठ एवं बात विद्याति म्म स्वरोपेतमुसरशीवायुर्विशेषण सरति खलु इन्द्राय इन्द्रोपकारार्थम् पातने पानुम् सोमम् सुनु सोमामिपर्व कुर ॥ १ ॥ अयो अनन्तरम् हे उन्मत 1. नास्ति वि रूप २.नम्रपं. दि५ मे. ३ युज्यसेस साम्य कु ६-६ हे वनस्पतिविकार उन्म इत्वरेता भान्ति' इत्येछन् । सन्माष्टराई इम्वन्यायाँ बायुमिकम्पयतसन्द्रिय मैदाम्। हे अधिक भाडादाय . मूने बानि समानत वर्मत भवसिस्टुनै भयो (म तन ) समय अग (एक्षिसे सुनते नय नियुना जियो उन्मान र (R) दायुि दि ८. साम. १ साग I नास्ति से (पा ३,२,११८ र