पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० ऋग्वेदे रामाध्ये बेङ्कट० स धनवानिव मनुष्यराज ' दाना मज्ञानभूत शृगो सान् क्रियमाणे A महावेजा ॥ १२ ॥ [ अ १, अ २, २४ भि मुद्गल० स अग्नि उक्यै स्तोत्रै युतान् न असान् शृणोतु । दृष्टान्त – रेवानिव या टोके धनवान्तावदिनाज शृणोति चद् कीदश । विश्पति मजापालक देख्य देवाना सम्बन्धी देतु दूतवज्ञापक चूहानु मौरदिम ॥ १२ ॥ नमो॑ म॒हद्भ्यो नमो॑ अर्भ॒केभ्यो॒ो नमो यु॒त्र॑भ्यो॒ो नम॑ आशि॒नेभ्यः॑ । यजा॑म दे॒वान्यदे॑ श॒क्नवा॑म॒ मा ज्याय॑स॒ः श॑स॒मा पृ॑क्षि देवाः ॥ १३ ॥ 1 नम॑ म॒ह॒व्य॑ । नम॑ । अर्भकेभ्य॑ । नम॑ । युव॑ऽभ्य । नम॑ । शि॒नेभ्य॑ । यजा॑म । दे॒वान् । यदि॑ । श॒क्तवा॑म । मा । ज्याय॑स॒ | शस॑म् । आ । वृक्षि॥ देवा ॥ १३॥ स्वन्दृ० इति प्रार्थित अग्निस्तमुवाष – “विश्वान्नु देवान् स्तुहि इति । स तान् 'बम' इत्यूचाऽस्सौत् ( इ ऐया ७, १६ ) , देवा इथायोगात्मस्पक्षकृतोऽय मन्त्र | नम मह्य दृडेभ्य युष्मस्यम्॥ नमः अभवेभ्य अल्पनामैतद (तु निप ३, २) । अल्पेभ्य | बालेभ्य इत्यर्थ । नम युवभ्य तहणेभ्य । नमः आसनेभ्यः [ब्याप्तृभ्य परिवाना वारुण्यदलक्षणयोद्यपि वयसोन्या॑ष्ठ वादामनपरिवेभ्यो मध्यमवयस्क्रेभ्यो बैत्यर्थ कृत एतन् । द्वयोरधिकारादय परिशिष्टत्वात् {तु स्त्र Lया ३, २०]) १ किल यजाम देवान् यदि शक्नवाम कमविगुणयागस दुकरत्वाद् एवमाह यदि शरामेति ॥ यव एवमतो प्रवीमि — मा ज्यायस वृद्धतरस्य दीर्घतरवा धावुप रामम् आक्षमा प्रार्थना वा आ वृक्षि वृश्चतेश्छेदनार्थस्थेद्र रूपम् । बहुबचनस्य स्थाने इच ॰परययनोत्तमपुरपैकवचनम् । मा त यूथ हे देवामा में भार श्रार्थनामपहाटं, दत्त मे दीर्घमायुरित्ययं । अथवा वृक्षीति स्वार्थ एवोधमपुर का इत्येय तु श्रीत्येतस्त्रार्थनाह॥ मात्मनौ दोयँस्यायुप प्रार्थना विष्ठियासम् । भविच्छेदेन सवतमायु प्रार्थये। मध्यमपुरप भवन्तश्च यथाशर्थिवमेव मे देयासु इत्यर्थ * ॥ १३ ॥ येट्ङ्कट० नमः महाशरीरम्प ॥ नमः परी नमः युषन्य वृद्धेभ्यश्च । शवा पेट्रयें देवान् एवं बनाम अभ्युदयस्य अभिलाप हे देवा मा अहम् वृति । साद मिराशो मा भूवमिति ॥ १३ ॥ वृथ्व विश्डेदनकर्मा | यस अ २ प्रज्ञाभूत सारद ३ नास्ति वि ४४ नमो वृद्धेम्प सरले ह धनविशुभिःनिभ्यो युष्मभ्यम् । नमो बाजेन्द्र । ननस्तष्णेन्य । नमो व्याप्तृभ्य पनिभ्या गाण्यात एश्वापेरैधानि वयम्भे । भागनपान मध्यनरभ्य द्वयोरधिकाराश, अस घबयम रिलिाधार बदम देशन् यश् ग्डन । अवधुतस्य दुराव यादे माने या मनोनीमादेव तरम्पयुळे। या आईप्रवदचत् द्वे देवा 1 मस्चू ऐश्ने । यस स्थान व्यत्ययेन लिए ॥ मा दैव मा मे आयु प्राथनार अरपदाफ । दत्व मे श्रीयु । स्वाथ भवबापू मा अमरमदान साम माये ॥ सवयव यशर चिंतमेव मे of साम qा ६ वि 1. मारित रूप 10 यम को भी माम ८ समय भु ९ मारता